पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४९ भिन्नक्रम इति भावः । स्वाभाविक रूपं कथयित्राहेति । अत्र कैचित् निर्विकारत्श्रुनयः स्वाभाविकविकरांनषेध ऋत्येक 5थस्य । उपाधिविनिर्मुक्त स्वाभावेिकमुक्तम्वरूपे विकारमात्रनिपेवपरा इत्यरः । तत्र पूर्वध्याद!ायाम्, ततश्च न स्वाभाविकम्, अपि तु कर्मकृतमितेि भाष्ये तच्छन्दः कर्तृत्वपरः । ततश्च कर्तृत्वमैौषधिकम्; न स्वाभाविकम् । १श्च त्रिकारनिषेधश्रुतय' स्वाभाविकविकार निषेधपरा इत्यर्थः । द्वितीयव्याख्यायाम्, तच्च न स्वाभाविकम् इत्यत्र तच्छब्दो बुद्धिस्थकर्तृत्वाश्रयभूतजीवस्वरूपरः । ततश्च कर्तृत्वाश्रयभूतं (भूत,जौवस्वरूपं न स्वाभाविकम्, अपि त्वौपविकम् | स्वाभाविकारं तु विक्रियमेव । विकार निषेधश्रयश्च स्वाभावेिक्रस्वरूपपरा इत्यर्थः । इमां द्वितीयव्याख्यामभिप्रेत्य स्वाभा विक रूपं कथमित्यत्राहेति ग्रन्थः प्रवृत्तः ! पूर्वस्यां व्याख्यायां स्वाभाविकं रूपं कथम् इत्याक्षेपस्य वा अविकारित्ववचनान्युपाधिविनिर्मुक्तस्वाभाविकरूपपराणीत्यु तरग्रन्थस्य वा असामञ्जन्थात् व्याख्यद्वयमेवेदमित्याधुः । न कदाचिदपि जड स्याहंकारस्येति जडत्वस्य प्रतिद्वन्तिया निर्देश स्वरूपशब्दस्वारस्याधान्यथ) व्याचष्ट – यद्वा स्वरूपशब्दो धर्मियर इति । सभासान्तर्गता विभक्तििित । छायापति: अफिलनम् । ततश्च * दर्पणस्य करवालसंनिधानेन करवाला प्रतिफलनत्' इत्यु यथा करवाले दर्पणस्स प्रतिफलन मित्यपि प्रतीयते, करवालस्थ दर्पणे प्रतिफलनमित्यांपे प्रतीयते ; एवं निरपति फलनमित्युक्त चिति प्रतिफलनं, चेितो वा प्रतिफलनमित्यर्थद्वयमपि संभवत्येव । एतेन-'देवदत्तस्य यज्ञदतधनप्राप्तिः' इत्युते यज्ञदते देवदतधनप्रसिरित्यर्थो यथा न लभ्यते, एवम् 'अहंकारच्छायापति: संविदः' इत्युक्ते, अहंकरे विच्छायापति रेित्यर्थः कथं लभ्येतेति शङ्का गलतिता [ न हेि वयं छायाशब्देन समार्स वर्णयामः, येनायं दोषः स्यात् ; अपितु प्रतिफलनाथेन छायापत्तिशब्देन । प्रतिफलनं च षष्ठयन्तमिव सप्तम्बन्मथ्र्वाकाङ्कतीति नानुपपतिमन्धोऽपि ! अक्ष केचित्-भाष्ये