पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० श्रीरङ्गराभानुजमुनिविरचेिता विच्छायापत्तिरिति पाठेऽपि ज्ञातृत्क्च्छायापतिरिं न व्यास्येयम्, भाप्ये तथाऽ प्रतीतेः ; ज्ञातृत्वच्छायापतिपक्षस्य फेरैरनुद्भाविनत्वाच । अत एव ज्ञानच्छायासंपत्ति संपकों कस्मान्न निरस्ताविति चोद्यस्यापि नायकः । । तस्मात्तत्संयोगादचेनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः । । इत्युक्तरीत्या चैतन्यसमोनाधिकरणकृत्याश्रयत्वलक्षणज्ञातृत्वस्य चिदचित्संनिधानेन परस्पर च्छायाफ्त्या संभव इति चोदयति – भाप्ये जडस्खरूपस्येति । सामान्यतो ज्ञातृत्व संभवमात्रप्रदर्शनेऽपि अन्तःकरणस्येति वा चैतन्यस्येति वा धर्मिविशेषस्यानुतेः चिच्छायापश्येत्यत्रापि षष्ठीसप्तमीसमासद्वयसंभवं चाभप्रेत्थ तत्संभव त्यत्र ज्ञातृत्वोत्पत्तिपरत्वं निश्चित्य कस्य छायापत्य। तदुत्पद्यत (कुत्र ज्ञानमुत्पद्यते) इति पृक्छति-केयं चिच्छायापत्तिरिति । किमहङ्कारच्छायापत्तिः संवेिद इति । नतश्च तया छायापत्या संचिद्येवं ज्ञातृत्वमेित्यर्थसिद्धम् । एवमुतरत्रापि उभयत्राणि ज्ञातृत्वासंभवभप्यस्यायमर्थः । चैतन्यसमानाधिकरणकर्तृत्वं हि ज्ञातृत्वम् । यत्र चैभ्थं न भूत्र कर्तृत्वं, यत्र च कर्तृत्वं न तत्र चैतन्यमिति नोभयत्रापि छायांपत्या वास्तवज्ञातृत्वोत्पत्तिः सिध्यतीति भाव । अत एव नोभूयलवास्तवज्ञातृत्वमित्युत्तर संपर्कश्चोपलम्भानुगुण्येनेति। मावस्ौसर्गिकविात् रुमाकाष्ठलावण्यदेवा भ्युपगन्तव्यम् । न त्वयःपिौष्ण्यवदेवेति भावः । दण्डदवदत्तयोरिति । अयः पिण्डाग्न्यादिषु तथा दर्शनादित्यर्थः । अपृथास्थितयोः संपर्कश्चानुपपन्न इति । नन्वपृथगविस्थतयोर्वहिधूमयोर्वा देहात्मनोर्वा संपर्को दृष्ट इति चेत् – मैवम् ज्ञानाहंकारयोर्धर्मधर्मिभावेनोपलम्भानुगुष्येनपृथक्सिद्धत्वे ज्ञातृत्वमपि वास्तवमेव किं न स्यादिति भावः । अनुत्पन्नस्येति । अन्वयव्यतिरेकाभ्यामुत्पतेरभिव्यक्तिहेतुतोत्पतिरभिव्यक्ति शब्दव्यपदेश्या भवति । अभिव्यज्यते अस्था इति व्युत्पत्या अपादाने क्तिनेि मि व्यक्तिशब्दस्योत्पतिपरत्वसंसवादिति भावः । एतदस्वरसादाह – किवेति । प्रकाशी