पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्पत्तिरूपाभिव्यतिरिति । ननु च तत्प्रकाशनमिनि द्वितीयपक्षभेदः स्यादिति चेत् - न; द्वितीयपक्षे विषयविषयिभावो भेदगर्भः, इह नू न तथेति द्रष्टश्यम् । एतदभिप्रायेण प्रकाशनमनुभवविषयप्रकाशोत्पत्तिरिन् िवयति । स्वतः सिद्धशब्दस्यान्यमकाइयांनन्थोत्पाद्यावन्पार्थद्वयसंभवादुभयथा व्याचष्टे---स्वतः सिद्धतथा हीत्यादिना । पूर्वमिति । तत एवेनि भाण्येणेत्यर्थः । अनुग्राहेति । अनुग्राह्यमनुग्रहाधनम् । अनुग्रहस्य कोटेिद्वयेऽप्यनन्नभर्भावादिनि । सर्व स्थाप्यनुग्रहस्य कोटिद्वयेऽप्यनन्तर्भावादित्यर्थः । व्याप्तिसरणादिनुग्रह इति। तद्धेतुभूतयाप्त्यनुभवादिनुमानानुग्राहकः । न चानुग्रहः फलारम्ौन्मुम्ल्यं सामथ्र्यो छोधनमभ्यदेवेति । कथं ध्यातिस्मरणादैरेवानुग्रहरूपत्वमिति वाच्यम् , साधन व्यतिरेकेणानुग्रह सद्भावे प्रमाणाभावात् । व्यास्सिरणानुगृहीतमनुमानमित्युक्तिस्तू

  • अनुभवेनानुभूयते ? इतिवदुपपन्नेति भावः । इन्द्रियसंबन्धहेतुत्वेनेत्युक्तमिति ।

वस्तुतस्तु इदमनुमानादेभ्युपलक्षणम् । नेन्द्रियाणि, नानुमनामेति निषेधस्य तुल्य त्वादितेि द्रष्टव्यम्। अनुषङ्गक्षेति । उत्तरभाथ्यनुषङ्गन्यर्थ । आचार्येरुभयैरुक्मि तद्विकल्पमुखेन भाप्यभिप्रेतमित्याह-अर्य तु भाष्याभिप्राय इत्यादिना । अहंकारी ऽमूर्तद्रव्यमिति । अकठिनद्रव्यमित्यर्थः पक्षद्वयनिराप्तान्तरमेवान्यपक्षनेिरासस्य युक्त वान् न तावदित्यनेन तन्निराप्तोऽसुपपन्न इत्यन्यथ व्याचष्टे - यद्वाऽहंकारस्येति । भाष्ये - न केनापि कदाचित् संविदाश्रयमज्ञानमुच्छिद्यतेति। नन्वहं कारापनेयत्वं ज्ञानस्य वदन्तं प्रति कथमज्ञानस्यानुछेदापदनमिति चेन्-न ! अहं कारनिवर्तकत्वपक्षस्य गर्भस्रावेण गतत्वात् ज्ञानभवनिक्यैत्क्वै व वक्तव्यत्वं सिद्धवः कृत्य तत्पङ्गादिदं दूषणावादनमि.ि द्रष्टभ्यम् । अत एवानुभूतेरनुभाव्यत्व भ्युपगमेऽपीत्यनुभाव्यत्वमभ्युपगम्य प्रवृत् ग्रन्थे विषयभावविहिते .३ानमात्र इति विषयत्वाभावकथनं पूर्वोत्तरक्रुिद्धमिति शङ्का:िनिरस्ता, न व.संविदाश्रयत् मित्यादिभाप्यस्य प्रासङ्गिकत्वादिति ध्येयम् । व्यतिरेकयाप्तितेिति । ज्ञान विष्यत्वाभावादज्ञानविषयत्वं नास्तीयनुमाने ज्ञानविषलांज्ञा विषयवभृथोः क्षा दन्यत्रावृतेंव्यतिरेकळयाप्तिरिति भावः । ज्ञा