पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतीतिव्यैवहtानुगुण्यमिति । अतीतिशब्देन ज्ञानस्य परिग्रहे ज्ञानानुगुण्यस्य ज्ञानेऽ भावात् प्रतीत्यनुगुणस्वभावत्वात् ज्ञानतत्साधनोरित्यस्यासंगतिःस्यादिति भावः। प्रामाण्यभामाययोोरपि परसस्यमिति कोऽर्थः? यथा पृथिव्या: शीतवमुष्णत्नं च परतः, स्वस्त्वनुष्णशिीतत्वम् , एवं ; उत ज्ञानसामान्यसाम अतिरिकोऽाद्यत्वे सति ग्राक्तदूहकसामग्रीप्रह्मावमिति विकल्प्य प्रथमं दृपयति - निःस्वभावत्वादिप्रसङ्गादिति । प्रामाण्याप्रामाण्यथोद्वयोरप्यभावे सर्वस्यपि वस्तु प्राध्याप्रामाग्थेनि । तत्संबन्धात् ज्ञाने तथात्वमिति । यथा रुमासंबन्धात् काझे लावण्यम्, अनुष्याशीतपृथिव्यामुष्णीतयोरभिमन्योः संपर्कादुष्णत्यदितिः पपन्नमिति । प्रामाण्यामाण्ययोस्तुच्छत्वमेव स्यात्, अन्थाप्यभावा. ब्राप्य सत्वात । उध्वशीत्योस्त्वन्यत्र तिसंभवान्न तुच्छ:मित्यर्थः । द्वितीयं दूष यति-प्रामाण्यबुभूत्सेति । गृहीतृप्रामाण्यस्यैव निश्चयरूपतया तत्रापि प्रामाण्यहंपे क्षयामनवस्थेत्यर्थः । यद्वा निःस्वभावत्वादिप्रसङ्गादित्यादिशब्देनानवस्थापरिग्रहः। उभये विवृणोति-प्रामाण्यमामाण् इत्यादिना । क्षविदात्मस्थतयाभिव्यञ्जनमभ्युपेत्येति । दीपादिष्वनैकान्त्यमर्शनमेव बचिदभ्युपगमसूचनमिति भाव । भाष्ये चाक्षुषतेजःप्रतिफलनेनेति । प्रतिफलनम् प्रतिहतः । भाष्ये वस्तुतो दोपनी वा न किंचिदिह कारणमितीति । वस्तुरूपं दोषरूपं बां न किंचित् कारणमित्यर्थः । प्रत्यक्ष५मायां हेि वस्तुशब्दवाच्यो विषयो हेलुः । अतो. वस्तुमः कारणत्वमुपपद्यत इति दृष्टयम् । धर्भधर्मिभावेन वस्तुत