पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३ शिदावभासत्वेनेत्यर्थमभिप्रेत्याक्त:रयति - विशदाभासाभावादिति । ननु तथा शब्दस्याहंवेनेत्यर्थ एवास्तु । एवं च न हेि सुप्तोन्थिद्धः इति भाष्यम् तदुपपादकतया तच्छेषभूनमस्त्विति चेत् – सत्यम्, युक्तः प्रविष्काणार्थमेवं व्याख्योपपत्तेः । जागरितावस्थायामेवेति । अविशन्द्रावभासायेभ्थाबस्थायामप्य विशदावभासाभ्युपगमे तद्ये याचस्थायां तदभ्युगन्तृणां का नः क्षतरित्यर्थः । प्रत्यक्त ऋसिद्धयर्थमिति । अतोऽहंभाववियुक्तत्यनेन विरोध इति भावः । प्रत्यभिज्ञाविशेषोऽयमिति । 'सुस्महम्' इत्यंशे स्मृतिप:, ' अस्वाप्सम् इति स्वापांशे कालांशे च प्रत्यभिज्ञायेोग्यानुपलब्धिरूपलिङ्गद्वयमसिंधानचन्थानुभिक्रूिो नृसिंहाक् ज्ञानविशेष इत्यर्थः । ननु-स्मृते पर्वते वहन्याप्यभवन्त्रज्ञानात् ‘पर्वतैो वह्निमान्' इत्यनुमति: पर्वनांशेऽप्यनुमितिरूपा; न मृतिरुप । एवं स्मृते सुग्रुपे आत्मनि स्वाकालोः संबन्धानुमितिरात्मांशेऽप्यनुमिति पैव ; न तु परामर्शरूपा अनुमितेिश्वभ्याध्याप्यवृतित्यासंभवत् । अनु वाऽनुमितित्वव्याप्यवृत् ि [ तथापि सुखमहम् ? इति ज्ञानमिदानींत सुखरू मर्थविषयकं कुतो न स्यात्? न हि तदंशे संभवेनानुमानेन कीदृशे आत्मनि स्वात्संक्श्धो बोध्येत ? तसादात्मनि स्वापदंशावां यावत् धर्मान्तरसंबन्धेोऽवभासत इति नाङ्गीक्रियते। तर * सुखमहम् । इत्थस्य स्वापकालीन्सुखानुसंधानरूपत्वै न सूपदम् । तस्मादेतत्प्रधट्टकं सर्वे न सुन्दरमिति चेन्-अलाहुः-सुषुप्तदशायां जाग्रद्देशाविलक्षणभानुकूल्यं भlसत इति द्धिम् । त्च न स्वरूपभूतज्ञानेंन । तथात्वे जागरेितदशायाः तदानुकूल्यं भातेत । ततश्च यथा प्रदकर्मपतिबन्धवशात् तदनुक्ल्यं धर्मभूतज्ञानै न विषयः । सुषुप्तिदशायां तु विषय एव । ततश्च तादृशविषयलाभात् तञ्जानस्य स्नप्रकाशत्वम् । अत एव सुखिन् ज्ञातृत्वं च ज्ञाथन इति भाष्यमपि सुसंगतम् । बहिथियक्षरे