पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अहमथस्मन्कुरण समर्थनम् ) एव न स्यादिति ! ननु बाह्यान्त:करणजन्यसमस्तज्ञान्भावेऽपि १५५ चेत् स्खा परोक्तान्यथासिद्धिमिति ! सुपुसै सुखानुभबानभ्युपग्न्नैयायिकाद्युक्तः न्यथासिद्धमित्यर्थः । न तु मृषावाद्युक्तैति मन्तव्यम्, मृषावादिभिः न्वानुभक् स्यैवाभ्युपेतत्वात् । न च * मुख्वपरमशों दुःखाभावनिमित्तः ? इति पञ्चपदिकाया भुक्तत्वात् मृषावादिभिरपि सुस्वानुभवाभावेऽभ्युपेत इति वाच्यम्, तथ्यास्यात्रा विवरणता तस्य परमतोपन्यासरूपत्वविष्कणः । बस्तुतस्तु अहमर्थसदसद्भाव चिन्तनप्रकरणत्वात् यथेदानीं सुखं भवतीति भाष्यस्य 'सुखं यथेदानीगई()भवति तथास्वाध्सम् ? इत्येवमर्थपरतय व्थारयेयत्वात् मृषावादिमतेऽपीदृशं.क्तेः संभवात् । तन्मतेऽपि नानुपपतिरिति द्रष्टव्यम् । अस्थिरत्वमनुभवाभावो वेति । तदानी महमर्थदनुभवा, वे अहमर्थयुखित्वप्रतिसंधानानुपपतित्रशात् 'इदानीं यथा सुखम् इत्याद्यनुभवप्रकारः पर्यवस्यतीति भावः । अहमर्थस्य निषेधविषयत्वेति । अह मर्थानुभवस्येत्यर्थ । भाष्ये – नाह्वभवेदिमितेि वेदितुरिति । 'नाहमवेदिषम् इत्यत्राहमयंशस्य सुषुप्त्यनुभूतार्थस्मृतिरूप3या स्मृतेश्ध स्माणस्वरूपमात्रे प्रामाण्य सभवातू । न च नैयायिकादिमत इव तदंशेऽप्यनुभववमस्त्विति शङ्कयम् स्मृतित्वस्यनुभवसिद्रत्वादिति भाव । एतेन “महं द्राक्षम् ’ इत्यादाविव तदानीमहमर्थाभावेऽपि * नाहमवेदिषम् । इत्यहमथेऽतीतज्ञानसंचन्धित्वादिनिषेधेऽनुप पत्यभावात् क४मेदिति शङ्का निरस्ता । वेद्यप्रतिभा विषय इति । न वेदितृ प्रतिभासविषय इत्यर्थः । अथाप्यहमर्थनिवृत्तीति । अहमर्थज्ञानाभावेत्यर्थः । चत्वरनिवृत्तीति चत्वरज्ञाननिवृत्तीत्यर्थ । “ अहमर्थानुभवाभावसाकं परामर्श शङ्कते " इत्यवतारिकाप्रदर्शनादित्थं द्रष्टव्यम् । यद्वा अहमर्थानुभाभावोऽप्यह अहं न ज्ञातवान् इत्यादि भाव्यं पूर्वव्याख्यानद्वयानुरोधेन द्वेदा विरोध प्रदर्शनपरतया व्याचष्ट – अहं न ज्ञातवानित्यादिना । विधिनिपेधयोिि : ।