पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, न्त९मा साद्व पः

' *

धम् ? निबन्धनं नेघदपि दुष्यति +ां द८ स्य न च । विवक्षिम् , मानमः विशिष्टस्य सुवपदार्थत्वेऽपि वास्तवसुधाशेिषणानां हि बस्तुतोऽन-श्य व । वस्तु ततुं दुधाब्धिसदृशोपनिषन्भध्योङ्कतत्वादिधर्माणां यचीमात्रौनष्ठत्वात् न सामान्यत्यम् । आनीतत्वमपि उक्तधर्मसमानाधिकरण्यार्हमेव मुख्यं विवक्षितम् । पश्तु सर्वत्र उपनिषत् दुग्धाब्धित्वारोपणादिन शब्दमहिमप्रतीतत्तद्धर्भाभेदकल्पनया सम न्यत्वकल्पन। । तदत्र नोभयान्वयेि सामान्यमस्ति । ' सकलकलः पुरचन्द्रः इत्यादावपि पुगनिष्ठवलकलवत्वमेव प्रथमं धेोधेऽन्वेतीत्यधपि भव्यम् । अतो वस्तुतः सामान्यभूतस्याप्युभयान्वयेन बोधःभावात् सामान्यत्वेन रूपेण सदप्रयोग एवेति न सूत्रविरोध इत्यलम् । सोऽयं टीका – तत्कटीकृनुसारिभाव प्राय अ सीत् । तं गायत्री अहस्त् ' इति कपात्र : श्रयते । इति । भु अञ्या 11