पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिवेिरचेिसा | प्रां न जाननि । इत्यस्य ज्ञाननिषेश्वमुखेनाहमर्थनिषेधरू त्वं चेति भावः । भाष्ये साक्षित्वं च साक्षात् ज्ञात्वमितेि । मुख्यज्ञातृत्वमित्यर्थः । ज्ञातृ. त्वस्य मुख्यत्वं द्रष्टत्वे पर्यवस्यति । तेन साक्षाच्छब्दस्य कृधे (व्यो)ग एव गतिसंज्ञा विधानेन ज्ञाधात्वर्थान्वयः कश्चमिति चोद्यस्य नावकाश इति द्रष्टव्यम् । ननु अजानत इति शतुर्लडादेशतया ज्ञानवर्त नित्वं विवक्षितं स्यत् । ततश्च तत्साक्षात्कारभ्प ज्ञानात्ययेऽपि 'साशी ' इति व्यपदेशो न स्यादित्याशङ्क्याह-अज्ञातुरित्यर्थ ि तृजादेः सर्वकालसाधारणत्वात् तृजादिषु वर्तमानकालोपादानमिति पूर्वपक्षं (तृजदिषु बर्तमानकालोपादानमध्यायक वेदाध्यायार्थमितेि पूर्वपक्षे कृत्वा, “न वा कालमात्रे दर्शनादन्येषाम्' इति वार्तिककृता सिद्धान्ततवादिति भावः । भाष्ये साक्षाद्रष्टयेवेति। साक्षान्छब्दत् द्रष्टर्यभिधेये सक्षिशब्द मरतीत्यन्वयः । अनेन सूत्रे व्याख्यातम् । एवं हि सूत्रार्थः-साक्षाच्छब्दात् द्रष्टर्यभिधेये संज्ञायां विषये इनिभययो भवतीतेि । जाग्रदात्मा सपक्ष इति । आत्मा अहमित्यवभासते, स्वस्मै भासमानत्वात् जाग्रदात्मवदित्यनुमानशरीरम् । न च जाग्रदात्मनः 'अहम्' इति भासमानत्वमसेिद्धमिति वाच्यम् , * अहम् ? इति बुद्धश्चिदचित्संवलनविषयत्वस्य तैरभ्युपेतत्वात्, “अहं भूयासम्' इति प्रतीतिबलेनात्मनि परमप्रेमास्पदत्वस्योपपादि तत्वाच 'अहम् ? इतिं भासमानत्यं जाग्रदामनः सिद्धमेवेति सपक्षत्वं युज्यत एवेति मन्तव्यम् । (मुक्तावहमर्थानुवृतिसमर्थनम्)) अपि च यः परमार्थत इतेि भाष्यस्य, यः पर,ार्थत आध्यात्मिकादिदुः खेरत्नानम् * अहूं दुःखी ' ति दुःखेियानुसंधते, भ्रान्त्या वा आत्मानमनुसंधले अहं भ्रान्मिान् ’ इति, स एवेति योजना । भ्रान्त्येतेि इत्थंभूते तृतीयेत्यभि प्रयन्नाह-यः स्वात्मानं भ्रमयन्तमनुसंधत् इत्यादि । स एव भ्रमनिवृति साधन इति । दुःखित्वं भ्रान्तसिद्धमिति वदता िह दुःखित्वानवृत्तये न प्रवृत्तिर्वक्त मुचित, दुःखित्वस्य स्वन्ने निवृत्त्वातू । ततश्च “मम दुःखित्वभ्रान्तिरनुवर्तते, भा शिताम् । इति प्रतिसंधाय भ्रान्तिनिवृतिसाधने मवर्तत इति वक्तव्यम् । ति