पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वमते अनुभूतेर्न संभव,ि अन्तिमत्वमसिंधातृक नुभूतावभावात् । अनो ऽहमर्थस्यैव स्वान्निनिवृत्यै भवृतिक्तय; न तु स्वविनाशायेत्यर्थः । अनुमान माहेति । मुक्तावहमिति भासमानव इति शेषः । अनुमानमप्यस्तीति चार्थ इति । चशब्दस्य गत्यन्तराभावादेवमन्वये दर्शित इति द्रष्टव्यम् । सःथावभास अहमिति भासमानत्वेन चेति शेष । साध्यसाधनयोरुभयोरपि प्रदर्शनीयत्वादिति द्रष्टव्यम् । न साध्याविशिष्टतेति। अहमिति प्रकाशन इत्थस्याहमिति व्यवहारार्हन्ने हार्थः; तव संप्रतिपन्नमेव. संसारदशायाम् । अट्टम् । इतेि व्यवहेश्माणतया योग्य तायाः सर्वदा सत्त्वात् इति?]सिद्धसाधनमि िन बाच्यमित्यर्थः । साध्याविशिष्ट त्वम् । साध्यस्य साधनेनाविशिष्टत्वम्, सिद्धत्वमित्यर्थः । अहमित्येव प्रकाश न सिद्धसाधनमित्यर्थः । ततश्धा-थशेषतयाऽभासमानत्वरूपस्य संप्रतिपन्नस्य स्वस्मै भासमानत्वस्य, मुकौ विप्रतिपन्नस्य ' अहम्' इति भासमानत्वस्य चैवयाशङ्काय। असंभवान् कथं साध्यविशिष्टत्विित शङ्का निरस्ता । साध्यविपरीतविशेपसाधक्रनयेति । । पक्षधर्मताबलम्यस्य साध्यस्य मुक्तनिष्ठस्य * अहम्' इति भासमानत्वस्य विरुद्धं संसारित्वम् । तत्साधकतयाभिमत बिशेषविरुद्धत्वं शङ्कत इत्यर्थः । बाधस्य तर्कानुगुणत्वत् दूषणान्तरःाहेत्याह सोपाधिकत्वमाहेति । संसारित्वज्ञत्वादिहेतुः कर्मरूपवेिद्यान्वयः । सोऽत्र नास्तीति भावः । धर्येक सतीति । संसर्गरेफेो रजोजःयः । तादात्म्यारोपस्तमोजन्य इति भावः । केचित्तु – तद्भिन्न तदारोपमात्रं रजसा; तद्विरोधिनेि तदारोपस्तमसा ; यथा धर्मकाशादौ धर्म मचादिबुद्धिरित्याहुः । अज्ञत्वाद्यहेतुत्वादित्यस्याविद्या रूपोपाध्यवगमकत्वस्य कृिष्टत्वत् पक्षान्तरमाह – अथवेति । कथं तर्हति भाप्यमवतारयति-महाभूतान्यहंकार इति क्षेत्रान्तर्भाव वचनमेकमित्यादिना । उत्तरत्र परिहारादिति छेदः । अहंभवः अहमिति बुद्धिरिति । ननु करणशब्दस्य बुद्धपरत्वसंभवात् अहंभावकरणम्, अहंभाव प्रतीतिः, अहंस्वप्रतीतिरिति यावदिति कुतो क्षीयत इति चेत्-सर्य या