पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेिविरचिता जन्यत्वं नावगतम्, आरम्भणाधिक्य एव ब्रह्मव्यतिरिक्तमिथ्यात्वस्य, भेदप्रतीतेर्दोष जन्यत्वस्य च निरूप्यमाणतया आरम्भणाधिकरणस्य च मननात्मकद्वितीयाध्यायग तत्वत्, श्रवणवेलायां दोषजन्यत्यज्ञान् त् शास्रजन्यज्ञःनस्य परतया वाधकत्वं भविष्यती दृढीव रण’र्थतया श्रबणवेलायामपि भेदमेिश्यात्वतीत्यवश्यंभवेन तत्प्रतीतेर्दोषजन्य त्वमतीत्यवश्यंभावः । अन्यथा श्रवणकाली-शास्रजन्यावगतेः परत्वेऽपि भेदमिथ्या त्वविषयत्वेन बाधकत्वप्रस्तेरितेि भाव इत्याहुः । शब्दाशिव्यावृत्तिरितेि । अशास्रभूतशब्दराशिव्यवृत्तिरित्यर्थः । त्वयेति व्याख्येयं पवम् । स्वतःसिद्धत्वेन निधूतनिखिलविशेरत्वमिति । स्वत सिद्धत्वे प्रागभावभात्रेनोल्पत्त्यमातू , * उत्पत्तिप्रतिवद्धाश्चान्ये वेिकारा न सन्तीति त्वादपरमार्थ(व) क्षे दृषअतेि-साधकं चेदिति । यद्यधि भाष्ये कोऽयं व्या हारेिको नामेत्यादिना व्यावहारिकत्वं दूषयिष्यत इतेि त्रैबेदं वक्त चितम्, तथाप्यस्मिन्नपि मैक्य एषां दूषणानां संभवःनिमेश्यैतदुक्तमितिं द्रष्टव्यम् । युक्त या चाधी यक्तिकवध इति । *तेन दीव्यति " इति दीव्यत्याद्यर्थे ठगिति भावः । बाधितस्यापि दोक्षजन्यज्ञानविषयत्वैकशरणा अपरमार्थत्वप्रतीतिर्भवतीत्यस्यार्थस्य प्राक् प्रस्तुतत्वात् तस्यैवात्रापि प्रतिपिपादयिषितया ज्ञातस्वतिमिस्य तैमिरिकञ्जनस्य एव पुरुषान्तरज्ञानेन मिथ्यात्वनिश्चय इत्युतकृझन्थेोऽपि न कुक्तः । पुरुन्तर ज्ञानेन बाघोदये बाधकज्ञानेनैव मिथ्यात्वनिश्चय आफ्न इति बाथज्ञानशान्ये