पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (असल्यान् सत्यप्रतिपत्तिनिरासः) कथमिव मिथ्यात्वत्यय उपदितः स्यात् । यदि पुरुपान्नगां प्रकार:न्रेण बाभ्र - राणामेव तैमेिरिकजनानां दोषजन्ज्ञानविषयत्वेन् म४ाबतीतिसंभवात् पुरुषान्त ब्रह्मणा सह मिथ्यैवेति भाप्यनयुक्तम्, द,पध्न्यज्ञानविषयस्यैव मिथ्यवस्था मृत्यु दुक्तमेति । चन्द्रद्व कज़ नस्य विषयेग सह मिथ्यवमित्यभ्युपगमादिहापि ज्ञान विषययोद्वयोरपि मिथ्यात्वमापद्यन् इति भावः । ननु परमते चद्वैकत्वज्ञानमपि मिथ्यैवेति विशिष्य कथं द्विचन्द्रज्ञानस्य दोष अन्यतया मिथ्य दैवमुच्यते ? न च द्रयोरप्येकरूपत्वादिति चेत् विवर्तते, वृदभाकारवृत्त्यवच्छन्नचै:यस्लाविद्या ५ वज्ञानभामाकरेण विवर्तते इत्युपगमेन रजतज्ञानस्याप्याभासत्वप्रदर्शन्त् . अभिकि वेन द्विचन्द्रज्ञानस्य चन्दैकत्वज्ञानविलक्षणत्वात् आगन्तुकदोपज यत्वाचेो द्रष्टव्यम् । अनुमान एव प्रयोगशब्दौचित्य त् कथं तकें प्रयोगशब्द इत्याशङ्कयाह व्याप्तिप्रदर्शनषचनत्वादिति । अन्यासिद्धमिति । मन्मते असिद्धमित्यर्थ ततश्चापादकःयतरासिद्धिर्न दो५ इति दूषणभल्शकं वेदितव्यम् । केचित् – तर्कलत्रं विस्मृयसिद्विदुषणेोद्भवनम् ; अत इव तर्कवावलम्बनेनैव परिहरिष्यत इति वदन्ति ( असल्मात् सत्यप्रतिपत्तिनिरासः) भाण्ये सत्यैवादष्टः पी ि! पूर्वमात् भयदिहेतुरित्यनुषज्यत इति द्रष्ट व्यम् । भाष्ये बस्तुभृत एव जलादाविति । वस्तुभूत इति मुखादिप्रतिभास विशेषणम् ; न जलादिविशेषणम् । प्रतिभासमानत्वमेव विषयत्वमित्यर्थ इति। प्रतिभासमान्त्यमेवालम्बनवव्यवहारेऽपेक्षितमिति भाण्यार्थ इति भावः । तेन रूपेणासयतेति । न तु प्रतिभासमानत्वरूपे ॥ापीत्यर्थः । तथा साक्षादव भासमानः इति । विद्यमानसभा साक्षक्रियमाण इत्यर्थ । अतः परे ज्ञान ४]