पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६३ सिंहावलोकनेनेत्येतदंशविकल्मुग्धेन भ्रन्थप्रवृति न्तरम् । अतो वाशब्दोऽध्याहृतंब्ध ,ि मन्यन्ते । अविद्यमानघणान्मनेथत्र अविद्यमानत्वं वर्णात्मकत्वविशेषणं, वर्णस्य विद्यमानस्त्रेऽपि मस्मिताया अविद्यमानत्व य?

स्त्र गवयः' इति बोधयन्ति । तथैव प्रतिपद्यन्ते च ; तव सादृश्यं सत्यमेवेन् ि ! (स्फोट वादनिरासः) कत्वरखत्वादिभेद इति । अत्रादिदेनोदात्तावनुदात्तावतारत्वमन्द्रत्वदीर्घ स्वादयो गृह्यन्ते । शब्द आरोपित ति । स्फोटम् पशब्दे अरेपित इत्यर्थः । खत्वादेकमुदात्तत्वादिकं च सर्वे नादगमे, स्फोटनादोभयव्यतिरेकेण कवद्याश्रयाँ वर्णा एव न सन्तीति हि स्फोटवादिनां प्रक्रिया ! वर्णन्नित्यत्वादिनां तु कत्वाद्या श्रयवर्णा नित्याः । तारत्वदीर्घत्वादिकं तु नदतमिति विवेक । अभिव्यक्ति विशेषः सत्य इति । अभिव्यक्तिः ज्ञानम् । अत एवोत्र कत्वाद्यालम्ब नाभिव्यक्तिविशिष्टरूपेणेति वक्ष्यति । ननु दुन्दुभ्यादिः कुतो न व्यावयैत इत्यत्राह--स त्वमभिव्यक्तिति ! तस्याधि गकारादित्वेन तद्भिन्नत्याभावात् एवक रेण न व्यावृतिरित्यर्थः । अनुभूतार्थान्तरप्रतीतिहेतुत्वाभावेनेति । अयं भाव संस्काराणां साचिव्यं किं पदादर्थप्रतीतैौ साक्षात् ? उत स्वैवर्णविषयस्मृतिद्वरा ? नोभयथापि संस्कारस्य हेतुत्वं संभवति, शब्दार्थानुभवस्य शब्दार्थप्रत्यधस्य वर्णसंस्कारा जन्यतया तत्प्रतीतौ न सचिव्यम्। नापि सर्ववर्षम्मृतिद्वारत्वम्; संस्काराणां स्वविषय मात्रमारकत्वेन स्मूहालम्बनस्मृत्यसंभवदिति । अत एवोत्रत्र वक्ष्यति-युगपत्कार्य करत्वं युक्तमिति। एार्थावच्छिन्नवर्णममुदायत्वलक्षणपदत्वपरित्यागेनैकविभक्त्यन्ता नेकवर्णसमुदायस्य पदत्वाश्रयणादन्योन्याश्रयणं निरस्तमित्याह--न चाथैकत्वादिति। पदैकत्वादथैकंत्वमिति । अनुगतप्रवृत्तिनिमितरूपार्थकल्पनस्यैकपदयोगानुगत्यधीनः त्वादिति भावः । उक्त च – “ एकश्ऊदवृतिनिमित्तत्वादेकसंस्थानत्वं नीलेन्दी वरत्वस्य । खण्डगोत्वं तु न तथा, एकशब्दाभावात् '1' इति । यद्वा धटव्यक्तीनां