पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिबेिरचेिता चाच्चैक्यमिति भावः । अव्याप्ति स्यादिति । सुवन्तमात्रत्वस्य वा तिङन्मात्रत्वस्य वा पदप्रयोजकत्वेऽ व्याप्तिः स्यात् । विभक्तित्वेन येोरप्येकी रणे तु न तथेति भावः । केचितु एकविभक्तीत्यत्र एकपदं व्यर्थम्, विभक्त्यन्त मात्रस्यानतिप्रसक्तत्वात् । 'नीलो धटः' इत्यादिपद्ममुदायस्य प्रत्ययग्रहणपरिम वा विभक्त्यन्तत्वाभावात् । न हि समुदायात् विभक्युत्पत्तिः, अन्यथ * लुप्तिङन्तं पद्म्' इति पदत्वस्यापि प्रसङ्गा! । वदन्ति । सैन्धवादिशाब्द्रनामनेकार्थ !ीत्यु युनां पदत्वं न स्यात् । अत आह एकव्युत्पत्तिसिद्धेति । तत्र चानेकार्थतिं दक वे व्युत्पित्तभेदेनेति भावः । अतश्च वाक्यस्यपि संसर्गलक्षणविशिष्टरुचैकार्थप्रत्यायकत्वेनातिप्रसङ्गः परिहृतः । वाक्यस्य विशिष्टरूपार्थप्रत्यायकत्वाकाङ्कादिमत्पदसमभिव्याहास्यभ्यम्, न युत्पतिलभ्यमिति द्रष्टव्यम् । चाक्षुपत्वज्ञाने न चक्षुरपेक्षेति । यथा चक्षु-यज्ञानविषयत्वलक्षण चाक्षुषकज्ञानं न चक्षुर्जन्यम् , एवं श्रोत्राह्मवलक्षणशब्दत्वज्ञानं न श्रेोलजन्यमित्यर्थः । चाक्षुक्त्वश्रावणत्यादिज्ञाननिति । ननु श्रावणत्वस्य चाक्षुषत्वस्थानाभिषिक्तत्वेऽि न शब्दत्वं चाक्षुषत्वस्थानाभि व तम् ; अपि तु रु त्वस्थाभिषिक्तम् । ततश्च यथा चक्षुषत्वाद्रपत्वं भिद्यते, एवं शब्दत्वं श्रेन्नग्रह्य च त् भिन्ने भवितुःर्हति । इतरथं। शब्दः श्राधणः ' इति पुनरुक्तिः स्यादिति चे!--न ! चक्षुक्त्वयैव रूपत्वस्वरूपत्वे घटादावपि रूपवप्रसङ्गेन रूपत्वस्य चाक्षुषत्वभिन्नत्वेऽपि शब्दत्वस्य श्रेोस्रग्रह्यत्वरूपवे च()बाधकाभावात् । न च श्रोत्रग्राह्यत्वं कत्वादातिप्रसक्तमिति वाच्यम्, श्रोत्रग्राह्य वर्णयन्ति । व्युत्पन्नशब्दसणपूर्ववमिति । ६ वखत्वादेः श्रोत्रंग्राह्मत्वलक्षणशब्द त्वयासमवगतक्तः पुंसो व्याप्तिस्मादिपूर्वकमेव शब्दत्वातुमितिरित्यर्थः । (शास्रसत्यत्वशङ्कपरिहार:) सत्यप्रतिपत्तिहेतुष्विति । प्रपञ्चसस्यत्वबादिमत इंति शेषः । न तु स्वमतानुसारेण ; स्वमते सत्यमतिविहेतोर्वेदान्तातिरिक्तस्य कस्याप्यभावादिति द्रष्टव्यम् । भाष्ये – मिथ्याभूतशास्रजन्यज्ञानस्येति । असति शाखे “अति