पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विप्रकाशेिका { श्रुतिभट्टः) पारिताथ्र्यादिति । द्रष्टव्यम् । स्तुतिपरत्वाधृषादित्यैक्याप्रतिपादनमित्यप सिद्धान्त इति । ननु - स्तुतिात्पवती श्रु:िः प्रत्यक्षात् प्रबला । आदित्यै यू इत्यादेः न यूदियैक्ये त त्यर्थः । स्तुति स्मि तन्नधि तात्पर्ये वाक्यभेन्यङ्गात् । अतोऽतत्परत्वत् “ आदित्यो यू: ; इत्यादेर्न प्रत्यक्षबाधकत्वम् । न नैवं देवता विरोधे तात्पर्याभावेऽप प्रामाण प्रीयमानथे उपपद्यते । देवतविग्रहौ मानातर विरोधाभान त् तापर्याविषयस्य विग्रहादेः सिद्धानपि यूदिक्यस्थले मानान्तर विद्धस्य तस्थ तात्पर्याभावे न सिद्धः । प्रपञ्चमिथ्यत्वस्थले षड़िबतायलिङ्गसत्वान्न प्रत्यक्षरेिधष्ट्रयमेिति हि तत्सिद्ध न् इति चेत् - न । स्तुतिपस्यार्थवादस्य स्तुति द्वारभूतार्थेऽवान्तरतात्पथेऽाप वाक्यभेदाभावत् । इतरथा देवाधिहादेरप्यसिद्धि प्रसङ्गात् तात्पर्यविषय एव वेदानां प्रामाण्यमिति सरपं वैदिकैरभ्युयेवाश्च स्तुतिरत्वान्न यूपदित्रैक्यप्रतिाद्नमित्ययुक्तमेव । अपि तु मानान्तचिरं धेन यूपदित्यैक्वतात्पर्यासंभवत् न यू दत्यैवयमित्येव परमा गतिः । ततश्च प्रपञ्च मिथ्यात्वेऽपि मानान्तरविरोधान्न तात्पर्यमिति सिद्धमिति भावः । असंनिकृष्टेति लोकस्यायमर्थः –* शास्र शब्दविज्ञानादसंनिकृष्टऽथ " इति शास्रलक्षणे. असं. निकृष्ट देन द्वयं यावत्तयभिप्रेतम् - किं तत्? तष्ट्रष्येण परिच्छितिः, तद्वि पर्ययतः परिच्छित्तिश्च । साधकबाधकप्रमाणाभाव इति यावत् । प्रमाणान्तरागो चरत्वलक्षणमिति । प्रमाणान्तराबाधितत्वमित्यर्थः । इत्यलमप्रतिष्ठितेति भाष्ये इतिशब्दस्य संनिहितशास्राबल्यनिरासरवभुचितमित्यभिप्रयन्नाह-शास्रप्राबल्य निरसनमिित । कुतर्केति तर्कशब्दस्वारस्यमभिप्रयाह--यतु प्रत्यक्षमिित। पूर्वत्र तत्रापी । दृष्टान्तोऽपीत्यर्थः । विकारो घटत्वाद्यवस्थेति । ननु सृन्मयशब्देन : विकारार्थमयङन्तेन अस्य परामर्शः, तस्यैवेहापि