पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिरहृतम् – “सोमशब्दस्य युश्चापर्यायत्वात् । महाभारतादौ वेदमयेन सुपर्णेन विनतायाः स्वजन्याः दासीरवमोश्रणाय भूलोकं प्रति स्वर्गलोकदमृतःानीतमिति प्रसिाम् । सुपर्णी च निता। गायत्रीशब्दश्च छन्दोधिदैवतपक्षराजपरः । ि युषण गत्वा सोमं वत्रिण आहरत् ’ इति चान्यत्र श्रूयते ?' इति । अमृतस्य सेोमलनात्मना परिणामदेवामृनकिरणचन्द्रः सो.,राजशब्द: सेोमल तायां प्रयुज्यते । अमृतपानादमृतप्राप्तिरित्यौचित्याशयेनैव , * आपाम सेोममृता अभूमे ? त्युच्यते । अत्र भाष्यकारे भुपसमाधिरिति तत्वटीका | गरुडानीतस्यामृस्य ५.द्रवेथदुर्लभत तेषां मुम्भस्वाभावात् । सुमनसोममृता-मिन्द्रगरुडोभयेष्टमिति । पु.३७. शब्दार्थगतचोदनेति। यजिधात्वर्थेभूदेवतोद्देशविशिष्टद्रव्यत्याग विषयकविधीत्यर्थः। विधिरयं सदृशविध्यन्तरं वेषयन् स्वान्वयित्यागम्पमुख्यार्थसाक्षा द्विशेषणभूद्रव्यवत्तया सदृशं विधिमेव गृह्णाति, न तु त्यागे उद्देशाद्वरन्व्यिवहित देवताभूलकादृश्यििशष्टविधिमिति भावः । तस्याप्यर्थस्येति । सोपि ग्राह्य अयमपीति । . अयमाशयः - सूद्धे, * कर्मणस्तदुपाख्यस्यात्' इत्यस्य, कर्मणो हविषि उपलभ्यमानत्वादिति वाच्यार्थः । तस्, कर्मणः साक्षात् हविर्निरुध्यत्वादित्यर्थे पर्यवसाने कृते, *तेन च कर्मसंयोगात् ' ति द्वितीयसूत्रार्थवर्णने झेशो भवति। अत्रैव सोऽर्थः स्वीकार्यः । हृबिचैव साक्षात् कर्मण: संबद्धत्वात् हविर्निरूप्ये कर्मणि हविधैटिनसादृश्यं ग्राह्यमिति । एवञ्चाौनरुनत्याय प्रथमसूत्रे प्रत्यक्षत्वरूपं ग्राबल्यमेव विवक्षितम् । अन: कर्मप्रत्यक्षस्य हवि:प्रत्यक्षाधीनत्वात् कर्मणः सदृशकर्मापेक्षायां प्रत्यक्षभूतर्विघटितसादृश्यं पुरःस्फूर्तिकम्; प्रत्यक्षस्य प्रबल वादित्यर्थवर्णनहि युक्तमिति । 1त्रं तावत् व्याकरणालङ्कारपूर्वतन्त्रादिसंबद्धानेकविचारव्याप्तेयं भाव प्रकाशिक्रेतिं ज्ञापनाय प्रथमदृष्टकतिपयनिदर्शनमकारि । एवमियं सर्वत्र टिप्पणी निवेशपूर्वमेव मुद्रणीया, यथोपनिषद्भाष्याणि मुद्रितानीत्येव नः समीहितमासीत् । परन्तु एतावद्भिः पुटैर्भावप्रकाशिकाग्रन्थमुद्रणं समापनीयमिति प्राकृतव्यंब