पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ श्रीरङ्गरामानुजमुनिचिरचिता विकारशब्देन परामरो युक्तः । ततश्च पूर्वरु मृन्मयशब्देनावस्थाश्रयस्य परामृष्टनया विकारशब्देनापि धर्मिणा एव पराभशॉ युक्त ; न त्वनस्थाया इति चेत् तत्परामर्शों युज्यते । तथा हेि सति कार्यकारणभेदो नोपपादितः स्थत् । न हि मृपिण्डेन कार्यविशेषाय घटः स्पृश्यत इत्येतावत् स्प्रष्ट्रष्टव्ययोरभेदः सिध्यति । अतो मृन्मयविकारशब्दयोर्भिन्नार्थत्वमेव बक्तव्यम् । अत एव * मृत्तिकेत्येव सत्यम् ?' इत्यत्रान्यवहितविकारशब्दनिर्दिष्ट्रावस्थाधा न परामर्श इति भावः । मृदयं घट इति प्रत्यभिज्ञयेति । अत्र केचित् - इतिशब्दबलात् प्रतीतेः शब्दस्थ वा पराम्रष्टव्यवत् भृतिकेति ज्ञानमेव सत्यनि िश्रुत्यर्थः । तस्य ज्ञानस्य सत्यत्वे मृदन्यत्वस्याबाधितत्वं सिद्धान्युतस्मन्यः फलेिIर्थकथनपरो द्रष्टव्यः । न च मृन्मयं मृत्तिकेयेव सत्यं प्रामकिं प्रामाणतः प्रतीयत इत्यर्थाश्रयणे को दोष इति ऋान्य :, प्रमाणो मृतिक्रेति प्रतीयत इतिं वा, मृत्तिकेत्याकारकं यत् प्रमाणं तेन प्रतीयत इति वा इतिशब्दस्य प्रमाणप्रतीत्यन्यतरान्वयो वक्तव्य । माणतः प्रतीयत इति हि निर्देशे कृते' तथान्यप्रतीतिरुपपद्यते । सत्यशब्दत् प्रतीतौ तथा गमकत्वादर्शनादितेि बदन्ति । अन्ये तु मृत्तिकेत्येव प्रमाणतः प्रतीयत इत्यत्रेव सयपदेऽपि तथावगतेरनुभवसिद्धया प्रत्याख्यातुमशक्यवत् मृन्मयं मृत्तिकेत्येव सत्ये प्रमाणप्रतिपन्नमित्युनौ न दोष । अत एव मृदुदव्यत्वेनैव प्रामाणि मित्यर्थ इति टी वाक्येऽपि न चोद्या कशः । तस्यापि वाक्यस्य गमकवादिति वदन्ति । प्रव इति प्रतिपादनस्यै समयोजनया नामधेयस्याप्यलभ्यमानत्वप्रतिपादनं किमर्थमिति चेत् – सत्यम् । घटादिनामपि मृत्विण्डस्यैवेत्युपादनाभावे उपादानोपादेयभेद न प्रतितिष्ठतीति तदप्युपादनीयभि: द्रष्टव्यम् । ननु नैयायिकादिभिरपि मृन्मये घट्झरावादौ मृत्तिकत्वस्य सत्याभ्युपगमात् अनेनासत्कार्यवादनिरासः कथं फलित इति चेत् - न । “भृत्तिकेत्येव सत्यम्” इति श्रुतेर्न मृतिकात्वान्नमतिा ने संम्भः; किंतु 'तदेवेदं मृद्व्य म्' इत्यभेदप्रत्यभिज्ञया उपादानभूतमृद्दव्याभेद प्रसाधनपरत्वात् । सर्वविज्ञानमुपपन्नभिति शङ्कायामिति । यद्विज्ञानेन सर्वे ज्ञातं