पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रान्तः शङ्कते-यद्यपि द्विजातीयसदिति न िवजातीयन्वाकारेणेनि तीवत्वं तदन्यत्वं तद्विरोधित्वं वा युद्मनीयम् भेदनिषेधः । यथा । 'घटः पूर्वाहे सदं ? इत्युने एकारण घटे सद्विजातीथन्त्रे विजातीयभेद इति । ननु * सदेव ? इत्यनेन सृष्टिकालीनसा प्रतीयते चे ! ब्रह्मकारणव त्वमनुपपादितं स्यात् । सच्छब्देन ब्रह्मप्रतिपादने वा मौनसंबन्धयोन्य त्वलक्षणसत्तायाः सदित्यनेनाप्रतिपादितत्वादक थैवादो न निराकृतः स्यादित्य। शङ्क्याह – सच्छब्दो हि मानसंझन्धोग्यतेति । प्रवृत्तिनिमित्तस्य ब्रह्मण्येव पुष्कलत्वादिति भावः । नन्विदानीमपि जगतः सदात्मत्वात् । अग्रे ' इति व्यर्थम् । किंच “एकमेवासीत्' इत्ययेनैवासत्कार्ययुदाससिद्धेः 'सदेवासीत्' इनि व्यर्थम् किंच इदंशब्देन जगतः पराम हस्थ ब्रह्मौक्यासंभवात् सदासीदत्ययुक्तम् । तच्छरीरक-ब्रह्मपरत्वं चायुक्तम्, श्रुतवेदान्तं श्वतकेतुं प्रति इदंशब्दस्य ब्रह्मपर्यन्त बोधकत्वासंभवादिति चेत्-न : इदं जगत् सृष्टः प्राक् सदेव सद् बदैव सत् एकम विभक्तनामरुपमासीदित्यर्थः । अधुना गतस्तादृशसष्ट्रपत्वाभावाद इति सार्थकमेव । एकमेवासीत् । इत्युक्त अविभक्तनामरूपमासीदिति प्रतीतावपि तादृशाब्रभात्मकत्वस्यापि प्रतिपिपादयिषिततया सच्छब्दसार्थक्यम् । ननु “ सदेवेदं जगत् प्राक् सृष्टरेकम् ।। इति वेदार्थसंग्रहश्रुपकाशिकायां व्याख्यातत्व त् कथमेवमिति चेत्-न; सिद्धस्यै वोद्देश्यशेिषणतया सदित्यस्य सिद्धत्वेन विधेश्कीटावेव निवेश्यतया तस्याप्यत्रैव तात्पर्यात् । यद्यप्यश्रुतवेदान्तेन चेतकेतुना न तद्वक्प क्रमदशायामेवं ज्ञायते अथापि शरीरात्मभावप्रतिपादनानन्तरमिदंशब्देन जगच्छरीरकं ब्रह्मा ज्ञास्यतीति बुद्धया, 'सदेव सोम्येदमग्र आसीत् । इत्याचागोपदिष्टमित्युक्त विरोधाभावत् । ननु घट.रावदि पूर्वाझे मृदेवासीत् ; पश्चात् घटादिरूपेणाभवत्; तस्मान्मृदात्मकमेव घटशराबादीति निर्देशबत् किं न स्यादिति चेत् –न – “ अनेन जीवेनात्मनाऽनु प्रविश्य !” इत्यादि वाक्यं श्रुतवतः स्वरुपेण ब्रह्मपरिणामस्वशङ्काया अभावेन शरीर त्मभावस्यैव प्रतीत्या इदंशब्देनापि जगच्छरीरकब्रह्मप्रतीतेरेव संभव.त् ।