पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तु 'तत्रमसेि " इत्यस्यैवार्थ इति मन्तन्यम् , * तल्वमसि ! इत्यस्य तावदुर्थक व सूत्रेणेत्यर्थः । नन्त्रिगुपधलक्षणकप्रत्ययस्य न चाद्यज्वाधकत्वम् , श्र! हि सि देवमेषादिरूपासिद्धिप्रसङ्गात् ; चादित्वाश्रयणस्य कप्रत्ययबाधकत्वार्थस्वादिनि ने न ! भावानवबोधात् । “नन्दिग्रहेिपचादिभ्यः " इति सूत्रे 'सधातुभ्योऽक्क्तयः इत्यौपसंख्यानेिकस्योत्सृष्टस्याच्प्रत्ययस्य धानेऽदोषान् । औपसंख्यनिवेऽप्यचेि ' पचाद्यच् ’ इति व्यवहारभ्य ग्रन्थेषु प्रकृत्यर्थः शासनमिति । अत्र केचिोदयन्ति – यतावदुच्यते प्रसिद्धिप्रचुयोत् प्रकृत्यर्थः शासनमिति; सत्यमेव तत् । ' शासनं विविच्य ज्ञापनम्' इति धातुवृत्तिकृत व्याख्यातत्वदुपदेश एव पर्यवसानम्; “उपदेशेऽजनु नासिक त्,' “ स्थनिबदादेशोऽनविधौ ? इत्यादिसूत्रेषु “ दिशिरुवारणक्रिय इ त महाभाष्योक्तः । “ अथतोऽहंकारादेशः ?” इत्यादाबादेश उपदेश इत्यर्थः । इदं शास्त्याचार्यः ? इतेि भाrयस्य 'इदमुपदिशति ? इति ह्यर्थः । “तदशिष्यम्' इत्यादौ “अवक्तव्यम्' इति व्याख्यातम् । ततश्धादेशनं शासनमुपदेशनः । तत्कर्मत्वं च * अनु म एतां भगवो देवतां शाधि इति ब्रह्मणः सिद्धमिति प्रकृति प्रत्ययोरविरोधसंभवात् प्रत्ययास्वारयनुसरणस्यायुक्तत्वात् । न चानुशासनकर्मत्वेऽपि न शासनकर्मत्वमिति वाच्यम् , “ शापु अनुशिष्टौ ? इति शासनस्यैवानुशासन रूश्वात् । ततश्ध करणत्वाध्यारोपेण घअसमर्थनमप्यनुचितम् , आरोपस्यानुचितत्वात्। ननु कर । स्वस्य नाध्यारोप, तस्यापि सत्त्वादिति चेत्-न; तथा सति सिद्धान्ते प्रत्ययास्वारस्थाभ्युपगमस्थायुक्तत्वात् । अत एव * असिश्छिनत्ति ! इत्यादौ सौकथत शयविवक्षया “ब्रह्मादृष्टिरुकर्षात् ”’ इतन्यायेन व रणे क्र्तृत्वारोपेऽपि न क्र्तरि करणत्वारोपसंभवः, तथा सति राजनि भृत्यत्वारोपस्येवानर्थाबहत्वात् । अत एव ।

  • साधकतमं करणम् ? इति सूत्रे अधिकरणस्थाल्यl: तनुकपालतया साध६ तमत्व