पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० श्रीरङ्गरामानुजभुनेिविरचिता वेिवक्षया “ स्थल्या पचति ? इति प्रयोगमुपपद्य , 'भ चैवं कर्तुरपि करणत्वविवक्षा प्रसङ्गः, भिन्नजातीयत्वात् । स्कलसाधनविनियोगकारी खश्वौ । न हि शतधनी निष्कधनेन स्पतुिमर्हती ' ति कर्तुः करणत्वविवक्षाभाव उपपाद्यते । किं न करणत्वे विवक्षिते * करणाधिकरणयोश् ?’ इति परेण स्युटा बाधितत्वेन धोऽ प्रसङ्गः । न च * इलश्च ? इत्यनेन धनः प्रसङ्गः । तत्रापि “संज्ञायाम् ?) इत्यनुवृत्तेः । न च त्वन्मतेऽपि कर्मणि घञ् न स्यात् , * अकर्तरि च कारके संज्ञायाम् ? इति संज्ञायामेव घऊँ विधानादिति वाच्यः -- * अक्तरि च “इत्यत्र चकारस्य भिन्नक्रमत्वमश्रियसंज्ञायामप्थस्तीति पदम्:ञ्जर्यादौ समर्थितत्त्रात | संज्ञा करणार्थत्वे, उपक्रम आदेशाब्देन शासिताभधीयत इति यदभिहि तद्विरुध्येत, प्रशासनकरणत्वस्यैवाभिह्नित्वेन प्रशl4नकर्तुरनभिहितत्वात् । थचोक्तम्--प्रशासितृ वमसाधारणमिति । संदपि न, आदेशशब्देन प्रशासनकरणत्वमात्राभिधानेऽपि प्रशासितृत्वानभिधा-त् । तदभिधानेऽपि निरुपाधिकशासितृत्वस्येव भुख्योपदेश्यल्वस्यैव ब्रह्मासाधारणत्वात् । अत एव “ब्रह्माजिज्ञास । इति सूत्रे 'ब्रह्मणः ? इति कर्मणि षष्ठी परिग्रहात् ब्रह्मण एवाभिधानिकजिज्ञासाकर्मत्वम्, तदुपा-नादीनां त्वक्षेप्यमित्युक्तम्। किंच आदेशशब्दमात्रस्य अतिप्रसङ्गनाशाङ्क तमित्येवंवेिशेयणदानादवश्यं तमित्यस्या देशविशेषत्वमभ्युपेयम् । यदि ह्यादेशशब्दस्यैव निरुपाधिकप्रशसिलुत्वमर्थ , तदा तस्य परमात्नसाधारणत्वात् तच्छब्दो बिशेपको न स्यात । यदपि चोक्त प्रष्टध्य त्वकथनेनोपदेश्यत्वं सिद्धमति तत्कथनस्यानपेक्षितत्वात् शासितृत्वमेवार्थ इति-तन्न, 'यद्यपि पूर्वं नाप्राक्षम्, अधुना स्वयमेव ज्ञास्यामि । इति बुद्धिं व्युदसितुमुपदेष्टव्य स्वकथनस्यैवापेक्षित्वात् । अत एव , * तं त्वौपनिषदं पृच्छामि ? इत्यादौ प्रष्टव्य स्योपदेश्यत्वलक्षणौपनिषदत्वकथनम् । यचोक्तम्-सर्वविज्ञानप्रतिज्ञासिद्भयर्थे निमित त्वमपेक्षितमिति । तन्न, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाबलादुपादानत्वस्येव तन्य थानुपपत्या िनमित्तत्वस्यापि लभसंभवेन तस्य पृथगवक्तव्यवान् । तदनुपपतेर्भवतै वोक्तत्वाच । वस्तूतस्तु निमित्तान्तरसद्भाने एकविज्ञानेन सर्वविज्ञानमनुपपन्नमित्युक्ति २प्यसंगता, नित्यविभूत्या अज्ञानेऽप्येकविज्ञानेन सर्वविज्ञानं यथोपपद्यते, कार्यवर्गस्य