पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tत्र प्रकाशिका ( श्रुति घट्ट:) ज्ञातत्वात् सर्वशब्दस्येदक गोचरबहुभवन्संकल्पपूर्वकमृष्टिमात्रविषयन्वान् -- तथा नाट्शनिमित्तान्तरसद्भावेऽप्येकविज्ञानेन सर्वविज्ञानमज्ञि। कुतो न संगच्छत इति । अत्रोच्यते-“ एष आदेशः, एष उपदेश: इत्येवं पृथगुपदिष्टयेो: “न् वायुक्रिये पृथगुपदेशात्' इति न्यायेनादेशेोपदेशोंदवश्यंभावान् निमन्त्रणानन्त्रण योरिव, वृक्षवनस्पशिब्दयोरिव च, स्नेहभत्तिशब्दयोरिव च इचिदेकविषये प्रयोग मलेणानुभवभेदस्य दुरपहृवान् । ' आदिशति इत्युक्त हि यद्रावयोलङ्कले दण्डः भवि तादृशशब्दप्रयोक्तस्वं नियमग्रितृनमाज्ञापयितृवं प्रतीयते ! अदिशतीति व्यवहार अङ्दू दिशतिनियोक्तप्रयोजनवचन : इति ; * अन्तः प्रऋि : शास्ता जनानाम्' इत्यादै थैव प्रतीतेः । ततश्च प्रकृतिम्बारस्येन नियमनापरपर्यायज्ञानरूपार्थे प्रतीते घञ्प्रत्ययस्य कर्तृव्यतिरिक्तकारकमात्रवचिनो योग्थतवशात् त्वन्मते कर्मार्थकत्ववत् अत एव प्रष्टव्यवस्तुनस्तट्यूपत्वात् असंजानविरोधिमुख्यप्रकृत्यर्थानुग्रहेण जघन्यलक्षणाय। आश्रयमीयत्वात् । * पञ्चपञ्चाशस्रिवृतः संवत्सर इत्यादावहःपरवस्बरसन्निवृदादि पद्मुल्यत्वानुसारण जघन्यसंवत्सरपदम्यैव सैौरचन्द्रमासाद्यनेकार्थमाधारण्येन निश्चय मर्थस्याजहल्लक्षणाया अभ्युपेतत्वात् ! तथा * प्रयाजशेषेण हवींष्यभिधारयति । इत्यादौ प्रयाजशेषप्रातिपदिकानुरोधेन तृतीयायां द्वितीयार्थलक्षणाया 'आश्रितत्वात् । तथा “प्राणा वा ऋषयः " इत्यादौ ऋषिशब्दनुसारेण बहुवचनश्रुतेः पाशन्यायेन गौणार्थकत्वस्य * गौप्यसंभवाः तत्प्राक्छतेश्ध !' इत्यत्रोपपादितत्वाञ्च । नन्वादेशः पदस्य पशासनापरपर्यायाज्ञापन इवोपदेशे प्रसिद्धिपाचुर्याभावेऽप्युपदेशार्थकत्वे कृते सर्वात्मना मुख्यार्थत्यागाभावान् प्रत्ययम्य त्वन्मते कर्तृलक्षणायां मुख्यार्थत्यागात् कांस्यभोजिन्यायेन जघन्यद्यावापृथिव्येकपालानुरोधेन मुख्यैन्द्रामादीनां प्रसूनबर्हि र्नियमाश्रयणवत्, “एकधा ब्रह्मण उपहरति ?' इत्थव सकृत्वसहत्वसाधारणम्यैकधा शब्दस्य भक्षान्तरप्रापकदुर्बलचोदकानुग्रहेण सहत्वार्थवस्वीकारवत् “सप्तदश प्रा पत्यान्" इत्यत्र प्रजापतिसंबधविशिष्टाविशिष्टान्वयोग्यस्यापि क्षुत्वस्यैकपशुनिप्पनै कादशावदानप्रl५कदुर्बलचोदकानुसारेण विशिष्टान्वयाभ्युपगमेन द्रव्यदेवतासंबन्ध