पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ श्रीरङ्गरामानुजमुनिविरचेिता क्षिप्तयागभेदाभ्युपगमवच जघन्यध्यत्ययानुसारेण मुल्यदिशेरुपदेशार्थकत्वमेवयुक्तम्। प्रकृतेः मुख्यार्थत्यागाभावान् । प्रचुरप्रसिद्धार्थत्यानमात्रं त्वशिष्यते । ततु न दोषाय । अत एव “ पलय उपगायन्ति ? इत्यादै गीशिाब्दस्य शारीरगाने प्रसिद्धिप्राचुर्ये सत्यपि अशारीरवादित्रादिगानस्यापि गीतिशब्दश्योगविषयत्वेन मुख्यार्थत्वा संनिहितस्य दुन्दुभ्यदिानस्यैव काण्डवीणादिभिरुपचयं कुवैत्यः पन्त्यो मनिजां निवर्तिका इति दशमे सिद्धान्निमेिति चेत्-मैवम्; गानशब्दस्य बर्हिराज्याधिकरणन्यायेन गीतिमा वाचित्वात् युक्तं तत्र सनिहितदुन्दुभ्यादिगनवचित्वम् । इह त्वादेशशब्दस्य कचिदपि शिष्यो गुरुमादिदेश' इत्यादिप्रयोगाभावेन साधारणेचरणाद्यर्थक्त्वाभावात् उप देशातिदेशशब्द्रयोविादेशोपदेशशब्दोरपि भिन्नार्थकत्वेनादेश5दस्योपदेशार्थकत्वे भुख्यार्थत्यस्यावर्जनीयत्वेन जघन्यप्रत्यय इव लक्षणाया उचितत्वात् । बस्तु२स्तु

  • उपदेशेऽजनुनासिक इत' इति सूत्रे * करणाधिकरणयोश् " इति ल्युटा

बाधितस्य धजः, “ अकर्तरि च कारके " इत्यनेनाप्रसङ्गमाशङ्कय * कृत्थल्युटो बहुलम् ) इति घो भाष्यकृता समर्थितवा तन्न्यायेन कर्तयपि तेनैव सूत्रेण घब्सद्वैौ लक्षणाया अप्रसङ्गात् प्रशासितृत्वार्थत्वमेव युक्तमिति युक्तमुत्पश्यामः । तस्य तावदेव विरमिति । तस्य सद्विद्यनिष्ठस्य । तावदेव चिरम् तावानेव विलम्बः, थावत्-ारब्धकृनदेहान्न विमोक्ष्यते । अथ अनन्तरं ब्रह्म सं स्यन ति तदर्थः । अर्थवश्व लब्ध इति । * पारिgवार्थाः' इत्यधिकरणे विद्या संनिधिपठितानां “ चेतकेतुहरुणेय अस ) इत्याद्यास्यायिकानां तदर्थवादतथा तच्छेषत्वाय स्थापितत्वादिति भावः । यद्यप्ययमर्थवादो न सविशेषवैकान्तः, तथापि लिङ्गान्नरेण सविशेषत्वात्पयें निश्चिते अथैवtदस्यापि तदेकन्तत्वं सिध्यतीति भावः । द्वितीयेऽशे सप्तमे यभश्य स्वपुरुषं प्रति वचनम्

  • कटकमकुटकििक्षादिभेदैः कनकमभेदमपीष्यते यथैकम् ।

सुदुरपशुमभुजादिकल्पनाभरेिरखिलभिरुदीर्यते तथैक: । क्षितितलपरभणवोऽनिलान्ते पुनपि यन्ति यथैकतां धरिच्याम् । क्षुरपशुमनुनादयस्तथान्ते गुणकलुषस्य सदा(न)तनेन तेन । । इति । तदर्थेकवेियत्वादिति । ऐदंपवेण प्रवृत्तित्वादिति भावः ।