पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७३ { शङ्कयाह--दीपविरोधिन्यं नाम गुण इत्यभिप्रायेणेति । पूर्ववद्थ इति । व्यावत्र्यानेकत्वादिति । व्यावृतिप्रतियोग्निभिन्नृशङगरिच्छिन्नानामनेक त्वेनेत्यर्थः । पदानां पययित्वप्रमङ्गादिति । 'प्रवृ:िनिमित्तभेदाभावेन । ति उत्तर सत्यपदप्रवृत्तिनिमितम् । अन्तःकरणवृत्युपधानलञ्धमेदचिदानन्दानुगते ज्ञानानन्दवे अपरजाती । एवं च सत्यज्ञानानन्दशध्दानां लक्ष्यार्थाभेदेऽप्युक्तञ्जातिवादित्वान्न पर्यायता ?' इति कल्पतरुचेर्न पर्यायत्वमिति चेत्-न; कुम्भाद्यनुभसत्तायाः सत्य शब्दवाच्यत्वे सत्यत्वस्थायिसक्तस्य ब्रहालक्षणत्वाभावप्रसङ्गान् । अभ्युपगम्यते च त्वया सत्यत्वस्य ब्रह्मलक्षणत्वम् । सस्यथियार्थानुगतसत्तमामभ्यासंभवाच । तस्यानृत साधारणतयानृतव्यावृत्यसिद्धेश्च । कलत्रयावाध्यत्वरूपं परमार्थिकसत् ब्रक्षणि श्रौतमिति त्वत्स्द्विान्तव्याकोपप्रसङ्गाव ! धर्मसमसत्तभेदं विना औपाधिकभेट् मात्रेणाकाशत्वादेरिव ज्ञानत्वान्दत्वयोषि जातित्वार्थेोगाच। ज्ञानत्वादेः धसिमसत्ताक भेदवदुपहितचैतन्यवृत्तित्वे शुद्धलक्षणत्वायोगाच । एतेन सत्यादि(१)विशिष्टशबलब्रह्म वाचिनां सत्यादिशब्दानां शुद्धत्रह्मणि लक्षणेति न पर्यायत्वमिति निरस्तम् । अनृता स्वप्रकाशपरिच्छिन्नरूपे शवले सत्यत्वादेरथेोगात् } योगे वा तस्यैवानृतास्वप्रकाश परिच्छिन्नव्याधृतिः स्यात् । न तु सत्यवाधनाश्रयस्य शुद्धस्य । तस्मात् सत्यत्वादीनां शुद्धादन्यत्रासंभवात् सत्यादिवाक्यस्य च लक्षणया अखण्डार्थत्वे शुद्धेऽपि तदसिद्धे सत्यत्वादीनामत्यन्तासत्त्रेन तद्वेदमादायापर्यायत्वस्य दुःसमाधानत्वात् (दुःसाधत्वात् ?) पर्यायत्वं सिद्धमित्यर्थः । उपलक्षणतया विशेषणतया वेति । किं व्यावृत्तीनां वाक्यार्थीभूतब्रह्मप्रतीत्युपयुक्तपदार्थप्रतीतिविषयत्वमात्रमेव, उत वाक्यार्थप्रतीतिविषय त्वमप्यस्तीति विकल्पार्थः । उपलक्ष्यान् बद्दितमित्यस्याप्ययमेवार्थः । न च-अव छेदकत्वं विशेषणत्वोपलक्षणत्वातिरिक्तमेव । 'कर्णशष्कुल्यवच्छिन्ने नभः श्रोत्रम् इत्यन्न कर्णशष्कुल्य िवशेषणत्वे तस्या अपि श्रोतवप्रसङ्गात्; िवशेष्यावयिनो िवशेषणा