पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (प.विद्यायाः सविशेषविषयस्४५) १७५ प्रत्यक्षं च विशेष्यैक्यमेवावापानीति । । दण्डी, कुण्डली ' इयादौ विशेषण विभक्तर्भिन्नविशेषणाश्रये एकस्मिन्ने विशेष्ये यूर्वपूर्ववृद्रःप्रहाई भत्यःीकृथ तथैव व्युत्पत्तग्रेहात् । इतरथा विशेषणविभनेरभेदार्थकत्वमपि यन्यै स्यात् । न हिं भावः । विशेष्यभेदकत्वं प्रत्यक्षेण तत्रापेोद्यत इति चेदिति । प्रत्यक्षाग्चरे ब्रह्मणि विशेषणभेदप्रयुक्तो विशेष्यभेदो दुवर इति भाव । धर्मिवाचकपदैक्यान् समानविभक्तिनिर्देशाचैक्यप्रतीतेरिति । इदमुएलक्षणम्-विशेषणभेदं विशेष्य भेद इत्युन्सर्गः, ' देवदत्तः श्यामो युवा ' इत्यादावदर्शनात् । 'स्वण्डो मुण्ड । इत्यादौ विरुद्धत्वात् मेदकत्वम्। अविरुद्धं त्वमेदकमेव । विशेषणानां भेदक स्वबादस्तु विशेषणानाश्रयापेक्षय, न तु विशेषणान्नराश्रयापेक्षथापि । न हि नीलमुत्पलम्' इत्यादौ नैल्यं दीघ्रदपि व्यावर्तयतीत्यपि द्रष्टव्यम् ) यचोक्तं समानविभीति । न च समानविभक्त्या ऐक्यावगमे परस्याखण्डुlर्थत्वभङ्गप्रसङ्गात् परस्य कथभिय41शङ्कां धटामिति वाच्यम्, “एकप्रतिपदिकार्थमात्रनिष्ठत्व मखण्डार्थस्वम् । इत्यनेन प्रतिपदिार्थान्तरसंबन्ध एव व्यावन्यैते; न तु विभक्ति संबन्धोऽपीति “न्यमानस्य शङ्कासंभवादितिं ध्येयम् । अनतिरिक्तपक्षे हेत्वसिद्धि रिति । समानविभक्त्यवगतैक्यरूपहेत्वसिद्धिरित्यर्थः, ऐक्यावगमविरोधरूपहेल्वसिद्धि रित्युत्तरत्रोपसंहारादिति द्रष्टव्यम् । अशक्यासदृशान्वयप्रतियोग्युपस्थितिर्वा शक्य संबन्धो वा लक्षणा शक्ये न संभवतीत्यभिप्रेत्याह--अलाक्षणिकत्वेऽपीति । विमतं वाक्यमखण्डार्थपमित्याद। एतेन – 'सत्यादिवाक्यमखण्डार्थनिष्ठ लक्षणवाक्यत्वात्, तन्मात्रप्रक्षेोतरत्वाद्वा प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवत्' इत्यनुमानं प्रमाणम् । 'नीलमुत्पलम्' इत्यादिसमानाधिकरणवाक्यानां लक्षणवाक्यत्वाभावान्नाति प्रसङ्ग इति निरस्तम् ; असाधारणरूपलक्षणवाक्यत्वस्य सखण्डार्थत्वेनैव व्याप्तः । कर्मकाण्डस्यापि तन्मान्नप्रोत्तरत्वेनखण्डार्थत्वप्रसङ्गात् ; * प्रकृष्टप्रकाशश्चन्द्रः । इत्यत्र व्यावर्तकासाधारणपक्षेोत्तरत्वेन दृष्टान्तासिद्धेश्चेत्यपि द्रष्टव्यम् । यदि च भावरूप खण्डार्थप्रतिपादनासमर्थमिति प्रतिज्ञेति । तनश्च प्रतिज्ञावlवयस्य खण्डार्थत्वा भावरूपखण्डार्थवैशिष्टयप्रतिपादनसमयेऽपि भावपखण्डार्थप्रतिपादनासामथ्र्थान्न