पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १२ यः भूषिक न:गयाँ निकै भुटा विनिमय द: झभि : कृण्ड नित्येते ! अभ्याः तालकोशानां अहूनामवलोकनेन पाठभेदविज्ञानविषये प्रवृत्ताभ्यां न्यायशिरोमणिभ्थां श्रोपैथ्यम्बाडेि - वेङ्कटवरदाचार्व-बाधुदेवश्रीवत्सांका चार्याभ्यामुपरितनभागपरिशोधने आवश्वकांशलेखने च महदुष्कृतम् । तत्र श्रीवत्सांकाचार्यः शोधनिकाशेोधनेऽपि कश्चित् कालं सहायोऽभूद् | कदाचित् कोक्तिमङ्गलभिजनः सालकोशप्रदाता थायशिरोमणिरधीनवेदान्: श्रीगोपालचक्रवत्य चर्थोऽपि सहायोऽभूत् । महासिद्ध-अस्सन्न्यायशास्रगुरु श्रीस्वच्छन्द श्रीनिवासावार्थवयैवेदान् गुरुपरमै कान्तसार्वभौमोतिमङ्गलगोपालाचार्यस्वामिपादस्महतलिखितशुद्धतालकोशसाह बहूनेि मुद्रितकोशेष्वदृष्टानि बाक्यान्यधि, यथोपक्रमे श्रुतप्रकाशिकाश्चोकानां व्याख्यान संदर्भ] तत्रतत्र योजितानि । पदानि अक्षराणि च तथा न्यवेशिधतेत्व कः संदेहः । श्रीवेङ्कटेश्वरविद्यालयकोशा अप्येवमनेकं पाठमदीयन्