पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजभुनिविरविता यभिचार इति भाव । प्रातिपदिकेनै; विशेषणान्वयस्येति । प्रातिपदिकस्मारि तयोर्विशिष्टयोर्विभक्त्या ऐवयमात्रप्रतिपादनादित्यर्थः; न तु नीलनिपदिकेनोत्पले नीलत्वान्वयं इति मन्तव्यम् ; तथा हि सति उत्पले नीलत्वान्यस्य नीलप्राति पदिकेनैव सिद्धेर्विभक्त्या एग्रोधनस्य वैयथ्यपातादिति द्रष्टव्यम् । अनेन शङ्काद्वर्य परिहृतं भवतीनि ! कारणपरत्वप्रतिपादकेन सिसृक्षोरिति पदेन साक्षात्पूर्वपक्षिचोदनिरासः । उपादानकारणत्वं “सदेव सोभ्येदम आसीदेक मेव ? इति प्रतिपादितमिति भाष्यवण्डेन पार्श्वस्थचोद्यनिरास इति भावः । स्वतन्त्र वस्तुनिपेश्वपरमद्वितीयपदभियर्थ इति । अत एव शाङ्करोपंनेषद्भाष्येऽपि,

  • आंद्वतीयमिति ; मृद्यतिरेकेण मृदो यथान्यत् घटाद्याकारेण परिणमयितृ कुला

लादि निमेित्तकारणं दृष्टम्, तथा सञ्चारेिकेण सः सड़कारेि कारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यते-अद्वितीयमिति । नास्य द्वितीयं वस्त्वन्तरं विद्यत इत्यद्वितीयम् ? इति निमित्तान्तरनिषेधपरतयैव ध्याख्यातम् । किंच *प्रांक् सृष्टरेकंमंद्वितीयं सदेवासीत् ? इति सृष्टाकालपरतयां पैरेव व्यस्यात्वेन सृष्टिप्राकालेऽद्वतीयः त्वमात्रेण कथं मिथ्यात्वसंक्तिरित्यपि द्रष्टव्यम् । किं ज्ञानत्वात् ज्ञानानाश्रयत्वमुच्यते, उल कजातीभद्रव्ययोर्नियनधर्मधर्मि भावानुपपत्तेरिति विकल्पे, प्रथमस्य दूधशं ज्ञातुरे ज्ञानस्वरूपस्यादिति भाष्यम् ज्ञातुरपि ज्ञानस्वरूपत्वसंभवदिति तस्थार्थः । द्वितीयस्य तु दूषणं नस्वरूपस्यैवे। त्यादिभाष्यम् । ज्ञातृत्वमेव हि सर्वाः श्रुनयो बदन्तीति भध्यं तु प्रथमविकल्प दूषणस्योपपादकं तच्छेषभूतमिति प्रथमव्याख्य । अस्याञ्च व्याव्यायाम्, ज्ञातृत्वमेव हीति भाष्यस्य ज्ञातुरेव ज्ञानस्वरूपत्वादिति व्यवहेितभाग्योपपादकत्वमाश्रयणीयम् ; एवकारस्य अप्यर्थत्वं च तिष्टमित्यस्वरसो द्रष्टव्यः । द्वितीयव्याख्यायां तु पूर्ववदेव विकल्पमुखेन प्रवृत्तत्वं समानम् ! तत् ज्ञातुरेवेत्यादिभाष्यस्यायमर्थ - ज्ञातृशब्दो भावप्रधानः पञ्चम्यन्तः । एवकारश्च यत् ज्ञातृत्वं त्वया ज्ञानस्वरुद्धत्योपन्यस्तम्, तदेवं ज्ञानत्वसाधकमिति स्फोरणार्थः । ज्ञानत्वाभावव्यापकाभावप्रतियोगितया ज्ञातृत्वस्य न तद्विरुद्धत्वमिति । अस्मिन् पक्षे ज्ञातृत्वमैव हेि सवः श्रतयो वदन्तीति भाष्ये