पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ श्रीरङ्गरामानुजमुनिविरचेिता हि कालझाल्यत्वलक्षणदोषामावरुपाकालकाल्यत्यसमन्यिाह्ननम् गुणशब्दग् गु:। विशेोधपरत्वेन गुणसामान्यविधानमिद्धेरभ्युपगभबाद एव रणनिति भावः । स्मृ:ि वचनाभिप्रायेण सगुणवाक्यानामित्युक्तमिनि ! अत्र च बाशञ्टोऽ४॥४तन्यः. वचनाभिप्रायेण वा सगुणवाक्यानामित्युक्तमित्यर्थ । यद्वा कथमत्यन्तानुपलभ्यनम् गुणसामान्यविधानस्याभ्युपगम इत्याशङ्कयाह-बपयुनैरित्यादि । स्मृतिवचनाभि प्रायेणेति । एताभिः स्मृतिभिरेततुल्यगुणसामान्यविधायकश्रुत्यनुमानेन सगुण वाक्यानामित्युक्तमित्यर्थ । दोपप्रतिपक्षवचन इति ! (गुणटोय इत्यत्रैत्र) गुणदोषौ' इत्यत्रव दोषप्रतिद्वद्धिगुणसामन्यप उपदेयमानान्यwर इत्यर्थः । प्रकरणवशाच्छागपशुन्यायेनेति । ततश्च स्मृतिानामपि सामान्थवच. नानां विशेषपर्यवसानस्यापेक्षिनत्वादेतत्संग्रहाथै भाष्ये सगुणवाक्यानमित्युक्तिः रुपपद्यत इति भाव । अत्रायमभिप्राय इतिं । भाष्ये सगुणनिर्गुणवायये। विरोधाभावादिति वावयं समाप्तम् । अन्यस्य मिथ्याभिषयताश्रयणमपि न युक्तमिति वाक्यान्तरम् । अल 'विरोधाभ्युपा' इति शेषः पूरणीयः । अपिशः श्ध भिन्नक्रम: । अतः विरोधाभ्युपगमेऽप्यन्यतरस्य मिथ्याविषय॥श्रयणं न युक्तमित्यर्थः सिध्यतीति भाव । अतश्च पूर्व विरोधो नास्तीति परिहृतनित्याद्युत्रग्रन्थेऽपि संगतः । इतरथा एकवाक्यत्वे पूर्वमिस्युक्तरसंभवातू । यद्वा अत्रायमभिप्राथ इत्यपिशब्दोऽयाहर्तव्यः । 'पूर्वम्, इदानीम् । इनि पदद्वयमप्यविवक्षितम्, वस्तुस्थितिमनुरु-य विरोधो नन्तीत्युक्तम् ; विरोधमत्वेऽपि नामक क्षतिरित्यर्थः । उभयोरप्यपच्छेदनियमो नास्तीति । अन्यतमःत्रपच्छेदस्यापि संभवादिति भावः ! प्रयोगात्रधिकविरोध इनि ! अच्छेदद्वयनिमित्कनैमिनिकप्रयोगद्वयस्य युगपदनुyसंदरणीयतया शाखयेरिंघ:; अतश्च स कदाचित्क इति भव । अनियतविरोधूपैौर्वापर्यविषय इति । उक्त हेि {{s. इति । नूनु,प्रत्यक्षविरुद्रश्रुत्नुमानं न प्रवर्तत इति विरोधाधिकृणन्यायः । स नात्र मर्तते । यदि प्रत्यक्षानुमानवत् शीघ्रमन्थरगामित्वमामन्यात् सगुणनिर्गुणाक्ययोस्त