पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. वृतौ सर्वात्मनाऽप्रामाण्यभज्ञभाद्धि अयच्छेदन्यायस्याप्रवृत्तिरुच्यते। अतः श्रुनि पिषये न विरोधाधिकरणन्धाय इत्यरसादाह-यद्वा मा भूदिनि । उपक्रमाथि । पर्यदीश्त । स एनं वारुणं चतुकालभपश्यत् । तन्निरत्रफ्तु !” इत्युपकभ्य, उपसंहारे श्रूयते-* यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणांश्चतुष्कपालान्निमंत्” ति । तत्र उपक्रमेऽर्थवादेऽश्वदनुः प्रजापतेर्वारुणेष्टः प्रतीयते; उपसंहरे च भतिग्रहीतुः । द्वयोर्विरोधे सति गुणत्वादनुवादत्वादर्थवादस्व लक्षणा । त्रिध्युद्वेशो धन्योऽपि स्वार्थहानिं न गच्छति । । इति पूर्वपक्षे पाते, गुणभूतस्याप्यथैवादस्यासंजातविरोधित्वेन प्रश्लावद्धिदैवान्य jधानत्वेऽप्यलब्धात्मकत्वात् प्रधानभूतो विध्युद्देश स्वयमलब्धात्मा लब्धात्मानमर्थबादं प्रक्रमस्थं बाधितुमसमर्थः स्वयमेव तदनुगुष्टये भजत इति, प्रतिगृीयादित्यम्य प्रतिग्राहयेदित्येवं णिजर्थमन्तर्भाव्यं दातुरेवेष्टिरिति सिद्धान्तिप्तम् । ततश्च संगुण वैक्यस्यं भेदग्राहित्यक्षस्यं' वं प्राक् प्रवृत्तत्वेनोपक्रमाधिकरणंन्याय एव प्रवर्तन इत्युपक्रमन्यं: । सत्यां ज्ञायमानतया वेति। ननु - 'रजतम् ’ इतिं ज्ञानस्य प्रामाण्यशास्कंन्दितत्वात्तदनांस्कन्दितज्ञानस्यैव विपरीतज्ञानप्रतिबंन्धकत्वात् नेदं २जम्' इति ज्ञानोत्पत्तौ न विरोधः । नचांप्रामाण्यंशङ्काया' अपि विषय संशयपर्यवसन्नतयं तस्याप्यनुवतिः शङ्कनीयां, #प्रामाण्यशङ्कासामयाः फलला दुतेजकंवकरुनदित्येतावतैव परिहारसंभवात् यथोंऽयै 'प्रा इति चेन् शिष्यशिक्षार्थतया पञ्चनोतेः । न च सगुणस्त्रज्ञाने तद्विरुद्धनिर्गुणत्वज्ञानस्यो पक्रमाधिकरणन्धायेनानुत्ांदे घोडशिग्रहणतीतैौ तद्विरुद्धग्रहणप्रतीतेरनुदयंसंङ्गः: तंथं। अंचैिछेद्रस्थलेऽपि विरुद्धतीत्यनुत्पादप्रसङ्ग इति वाच्यम् -उपक्रमाधि करणम्यायस्यैकंवाक्येतस्थलं एव प्रवृत्ते:; ग्रहणग्रहणादिस्थले तु तदभावात् ।