पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (सोऽनुत् इत्यादिश्रुश्यर्थ: } १८१ परेणानेन सूत्रेण वध्यनुज्ञानादित्यर्थः । विन्यष्टित्वेनि । अनिष्टनिवर्तकत्वे त्यर्थः । चतुर्मुग्वान्दाधिक्याभिश्राय इति ! * ते ये शतम्' इत्यत्र शत् इब्दोऽधिकसंख्यापर; ! अत न परिच्छिन्नत्कभिति भावः । प्राकरणिकक्षाक्यानां संख्यावेिशेषपरवात् *ते ये शतं प्रजापतेः ? इत्यत्रापि संग्यविशेषरत्वमेवोचितु मित्यन्यथा निर्वाहमाह - यद्वा ते ये शर्ते स एक इत्यस्येति । कालखयवर्ति प्रजापत्यानन्दत्वे कथिते अपरिच्छिन्नत्वं सिध्यतीति भावः ! विपाद्विभृतिभत्तया चेति । ननु भगवदानन्दस्यापरिच्छिन्नत्वं निश्चित्य, “ते ये शतम्'इति वाक्येन प्रति पाद्यमानं परिच्छिन्नत्वं कथं संगच्छतामिति वदन्तं प्रति त्रिपाद्विभूतिमत्तथा आनन्दा नन्त्यकथनं कथमुपयुज्य(पद्य)तामिति चेत्, अत्र केवित् - कथमपरिच्छिन्नत्वमिति चेदित्येव पाठः । तस्य चायमर्थः–“ते थे शतम् ?' इति क्येन कथमपरिच्छिन्नत्वं प्रतीयताम् ? प्रत्युत परिच्छन्नत्वमेव प्रतीयते । अतोऽपरिच्छिन्नत्वं न सिध्येदित्ये तावत्पर्यन्तभाक्षेपं वर्णयन्ति । अतस्तत्परिहर्ता चानेन श्रुतिवाक्येन परिच्छिनत्त्वा सिद्धिप्युपपादनीया । आन्दस्यापरिच्छिन्नत्कक्रमोऽपि प्रदर्शनीय इत्यभिप्रेत्यानेन काक्येन परिच्छिन्नत्वासिद्धिमुपाद्य प्रमाणान्तरेणापरिच्छिन्नत्वमप्युपपाद्यत इति वदन्ति । अपरे तु-* शतं प्रजापतेरानन्दाः ? इति श्रुतिस्वास्थविरोधेन कालत्रयवर्ति प्राजापत्यानन्दमात्रपरतया वा शतशब्दस्याधिकसंख्यामात्रपरतया वा किमिति व्याख्यायते ? यथाश्रुतार्थ एव ग्राह्य इति तटस्थशङ्कामपाकरोति – मेरोविाणु रितीति वदन्ति । (सोऽश्नुत इत्यादिश्रुत्यर्थः) ननु “ब्रह्मविदाप्नोति परम्' इति ब्राह्मणे ब्रह्मण एव प्राप्यत्वमतिपादनात् “एषोऽस्य परमानन्द ? इति ब्रह्मण एव विदुषमानन्दत्वश्रवणेन कामानां च तदभेदप्रतीतेः ब्राह्मणस्य मन्त्रविवरणरूवेन प्रबलबान् ब्राक्षणानुसारेणैव “संह ब्रक्षणा ? इति मन्त्रार्थो वर्णनीयः । यथा वैङ्गिरहस्ये ब्राह्मणानुसारेण “द्वा सुपर्णा'; इति मन्त्रार्थवर्णनमित्याशङ्कयाह-मन्त्राणां ब्राह्मणविवरणरूपत्वदर्शनादिति । मन्त्राणामपि ब्राह्मणविवरणरूपत्वदर्शनद्विवरणरूपत्वरूपः प्रावल्हेतुद्वयोरप्यविशिष्ट इति भावः । स्फुटप्रतीतिहेतुत्वेति । प्रायेण ब्राझणानां स्फुटमतिपत्तिहेतुत्वमस्ति