पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्त्रास्तु महूना भवन्तीत्येतावता ब्राह्मणमावल्योक्तिश्रेन्-दष्टमेत्यर्थः। नःानन् मयाधिकरणे मन्त्राणां प्राबल्यं क्रेद्विदन्तीति मन्त्रप्राबल्यस्यैव परोक्तत्वोपन्यासान् तस्मा च भेन्क्तत्वानुगुणत्वात् ब्रह्मणो भोक्तसाहित्यशङ्कां व्युदस्यति - विपश्चित्वमपि भोग्ययुणत्वेोमि त । न च तस्यापि कामशब्दनिर्दिष्टत्वात् पृथङ्क निर्देश ग्रथ्र्यमिति शङ्कनीयम्; गोबलीवर्दन्यायेनं प्राधान्यविवक्ष्या पृथङ्क निर्देशांपतेरिति भावः । व्यतिरेकनिर्देशादिनि । * कामान् सह ब्रह्मणा !! इति भिन्नतया निर्देशादित्यर्थः । अव्यवहितप्रयोगस्वास्याचेनि । 'ऋणा सह सेऽश्रुते सर्वान् कानान्' इति यदि स्यात्, तदा स्यादपि भोक्तुस्तच्छब्द्रनिर्दिष्टस्य साहित्याश्रयत्व शति भावः । तत्परिहारायेति ; इष्टापत्या तत्परिहारायेत्यर्थः । तस्मिन् यदन्तस्तदन्वेष्टव्यमितिदिति । इदं च “तस्मन् !” इत्यस्य दहराकाशपरत्व मित्यभ्युपेत्य गुणस्यैवान्वेष्टव्यत्वभुच्यत इत्यभिप्रेत्योक्तम् । वस्तुतस्तु “तस्मिन् यदन्तः । इत्यत्र तछिब्द्रस्य पुण्डरीकाकाशरूपवस्तुयपरामर्शित्वस्य । वक्ष्यमाणत्वात् तेन ब्रह्मतदुभयोद्वयोरुपास्यत्वमिति समप्राधान्यमेव सिध्येत् । न गुणानां प्राधान्यमिति द्रष्टव्यम् । यद्वा सहशब्दस्यापाधान्यद्योत्तकत्वे ब्रह्मणोऽप्राधान्यस्य तुमयोग्यत्वात् दहरविद्यावाक्यानुरोधाच सभन्न एव तात्यैमिति भावः । गुणप्राधान्यं चतुमित्य नेनापीति । गुणमाधान्यं वक्तमित्यन्मेत्य श्रुतिगतसहशब्दस्य भोग्यसंहित्यमेव भाष्यकाभिप्रेतमिति सिध्यतीत्यर्थः । अन्यथा भोक्ताधान्यं हीति । भोक्तः साहित्यपरत्वे भक्त झापेक्षया भओतुर्जकस्यैव प्राधान्यं सिध्येदिति भावः । सगुणानामेव ज्ञेयत्वं दृष्टमितीति । अत्रैचकारो भिन्नक्रमः । सगुणानां ज्ञेयत्वमेव दृष्टम्,- अज्ञेयत्वं न द्वेष्टमित्यर्थः वर्धवस्यति । ततश्च ज्ञेयत्वस्य: व्यापकत्वं सिध्यति । ततश्च ततिरेका गुणत्वयतिरेकापादनं संभवतीति द्रष्टध्यम् । सन्वप्रास्कज्ञानस्यैवामनाशहेतुत्युच्यते, न तु तदज्ञानस्येति चेत् “ असङ्गाद्वेति वेद् चेत् ! इत्यस्य .. 'ब्रह्म। वे' इत्येतत् असचेदिश्यंग्यं:"श्च न जानाति