पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( द्वैतनिषेध श्रुत्यर्थः । १८५ ऋहाणि बहुभक्नभ्रमत् प्राक् सार्वश्यमस्ति, बहुमन्भ्रमम्यैव सः श्यरूपत्वात्, तस्य चाविद्याधीनत्यत् नाविद्याविरोधित्वमेिति भावः । अतो विरोधोऽभ्युपगन्तव्य इति । ततश्च न्यायानुगृहीनश्रुत्यन्तरसिद्धार्थविरुद्धं भेनिये “ नेछ नानाति । इत्यादेकं कथं प्रतिपादयेदित्यर्थः । ननु भेदनिषेभ्श्रुतीनां न्यायानुगृीविरुद्ध श्रुयन्तरसद्भावेऽपि “मृत्यः स मृत्युमाप्नोति ” इति भेज्ञानानर्थत्वमतिपदकोदा हुनश्रुौ “द्वैतिनोऽनथ्यदर्शिनः' इति मृत्युहितायां तादृशविरोधाभावात्र दोष इत्याशङ्कयाह-इह च विरोधोऽवगम्यत इतेि । संसारद्देतुबै श्रूते; तवापि विरोधोऽवगम्यत इति योजना । ततश्च परस्परविरुद्धार्थभतिपादनस्य सर्वत्र साम्यत् न्यायानुगृहीत एवार्थः स्वीकर्तव्यः । मेदश्रुतिश्च न्यायानुगृहीता, अभेदश्रुतिस्तद्वि रुद्धति न्यायानुगृहीनभेदश्रुतिविरुद्धार्थकथनमभेदश्रुतेर्न संभवतीति भावः । एतेन केवलं वाक्ययोः परस्परविरोधमालप्रतिपादनं प्रकृतसंगतमिति शङ्क पराकृग उक्तरीत्या प्रकृतसंगतत्वात् । उपास्तिफलभूतमुक्तिदशायामिति । अत्रोपस्ति फलभूत्वं परंपरया द्रष्टव्यम् । अत्र सामथ्र्याञ्जगत इत्यध्याहार इति । ततश्चा ध्याहृतजगच्छब्दस्य न विशेष्यपर्यन्तत्वमेिति भावः । कथं तदनत्वेन तदन्त मित्वसिद्धिरितेि । ननु तदनमित्यनेनासिद्धावपि “ अन्तः प्रविष्टः शास्ता जनानाम्' इत्यादिवाक्यारेण तत् सिध्यतीतेि चेत्-न; अस्यैव छक्यस्य तदर्थप्रति पादनसामथ्र्यमस्तीतेिं शिण्यशिक्षार्थतया तद्वाक्यार्थविचारोपफ्ते । हेतुत्रथशङ्का स्यादितेि । तत्कार्यवं च तदन्तर्यामिकत्वेोपाद्यम्, तदात्मकत्वं चैक्योपपादकम् ; न तु तदन्तर्यामिकत्वमपि साक्षादैवोपक्षदकमिति भावः । यद्यपि 'जगतो ब्रह्म कार्यतया तदन्तर्यामिकतया च तदात्मकत्वेनैक्यात्' इत्युक्त ऋकार्यश्वतदन्तयमिक त्वयोस्तदात्मकत्बोपपादकत्वशङ्काप्रसङ्गेन विरुद्धमिति कार्यत्वं (मतिकारित्वं:) पक्षद्वयसा धारणम्-तथापि विद्यमानस्य निर्वाहमात्रदर्शनपरत्व.त् तद्योजनाया अपि वक्ष्यमाणत्वे नेष्टत्वाच न दोष इति द्रष्टव्यम् । ऐक्यशब्दस्यार्थभेदः स्यादिति । सकृन्मयुक्तपद स्यार्थद्वयपरत्वम्, विना धृत्या न लभ्यत इति भावः । ततश्च जगतस्तदात्मकत्वेनेतेि। सकृमयुक्तस्यैकस्मिन्नेवार्थे समाश्रयणीये, अमुख्यस्व काक्यस्य स्वीकर्तुभयुक्तछ। अभेदरूपार्थस्य समाश्रयणीयत्वे सति जगतस्तदात्मकत्वेनैक्यादिति वक्तमयुक्तमेव जगढुंग्रह्मणोरभेदस्य बाधितत्वादिति भावः । ततश्च – जगतस्तात्मकत्वेनैक्धादिति