पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युक्तयुक्तविमर्शनेन बधितपाठपरित्यागेन च परिष्कृतवानसि । एवमपि कार्थः बाहुल्यात्, मुद्रणालयासांनिध्यात्, संस्कृत न्याक्षरसंयोजनशाधिक्यात्, संयोजित भ्रात्, शोधनकाल तितानवधानाच सन्त्येवाशुद्रय इति सम्यग् जानामि । अथापि बङ्गशुद्धिपरिहारदर्शनमुदिसन्तिङ्गः स्वपण्डित्यबलेन युःखमेव सहृदय: शोध विध्यन्तीति शंधिनिका पृथ्ङ् न न्यबन्धि । विषयानुसारेण प्रघट्टकविभागोऽपि यथाभतं ऋतोऽस्त । तत्रतत्र तप्रक्रशिकायां धृतप्रतीकसदसद्भा निरीक्षणेन यथाई प्रतीकनिवेशोऽप्यकारि । कृचित् टीकादृष्टपाठादन्यथात्वे ज्ञातेऽपि द्वतप्रतीक एौचित्यविमर्देन यथ िस्थतमेव रक्षितम् । सर्वत्र सन्त सहृदयः प्रमाणम् | एवं सर्वमपि शोधनदि सह सभ्यगेव िनर्वर्तितवश्वः सुहृन्द्यः, मुद्रणमपि महतोत्सहेन निष्पादितवद्भः श्रीदेवस्थानसंबन्धिभ्यः, सर्वमिदं संविधाय प्रोत्साह विधायिभ्योऽन्तरङ्गेभ्यश्च कृतज्ञामाविष्कुर्वन् अनघगुणनिधिरयमसात्कुलदैवं श्रीनिवासः प्रीयतमिति निवेदयन् भावप्रकाशिकाकृतोऽस्याऽऽचार्यस्य बृत्तमवगतमन्ते एवं संगृह्यामि भारद्वाजकुले कश्चीवेलामूग्रहारत श्रीमद्वरदविष्ण्वानामा साम्भातलुजः । श्रीताताचार्थसंसेवी शिष्येोऽनन्तायैदुरे । रङ्गरामानुजस्वामीत्याख्याख्यातो यतीश्वरः । षष्टिवन्धनिर्माणप्रसिद्धोऽयं गुरुर्महान् । 25, Nathamuni S:, 10-12-1958. उत्तमूर्-ति. वीरराघवाचार्यः