पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ श्रीरङ्गरांमानुजमुनेिविरचिता क्कुमयुक्तमिति कथमुच्यते ? तत्कार्यत्वेनैक्यादिति युक्तमयुक्तमिति कुतो नोच्यते, विनिगमकाभावादिति शङ्का घराकृता । जगद्विशिष्टब्रह्मपर इत्युक्तत्वादितेि । अश्याङ्कनिष्कर्ष:जगच्छब्दानैक्यस्यान्वयनभ्युपगमादिति भाव । ऐक्यशब्दस्य च नार्थभेद इति । यद्यपि जद्विशिष्टत्रह्मपर इत्यनेनैवेयमपि शङ्का पराकृतेयैक्य प्रपञ्छनं वृथा, तथपि शिष्यशिक्षार्थमैक्यस्वरुषं विविच्य दर्शयतीति द्रष्टव्यम् । अवस्थाद्वयापन्नविचिद्विशिष्टस्यैक्यमिति ! स्थूलत्वसूक्ष्मत्वरूuवस्थाद्वय पन्नयोश्चिदचिद्विशिष्टवन्तुनेरैक्यमित्यर्थः । यथा रूपस्पर्शीति । यथा रूप:पर्श विशिष्टस्य 0िडत्वावस्थापन्नस्यं रूपस्पर्श वेशष्टेन घटत्वावस्थान्नेनैक्यम्-अत्र घटगत रूपस्पर्णादिस्थाने विदचिौ , पिडत्वघटत्वादिस्थाने अवस्थाढूयापन्नस्युक्तम् । इवांस्तु विशेषः – ब्रह्मणि चिदचिद्द्वारा अवस्थायोगित्वम्; घटादिस्थले तु [न!] रूपस्पशदिद्वारिकावस्थेति द्रष्टव्यम् । अत च बालत्वयुवावस्त्राद्वयापन्नशरीर विशिष्टवस्वैश्यमनुरूपो दृष्टान्तः । अत एव वक्ष्यति * स एवायं तरुणेऽभूत् । इति । यद्वा अवस्थाद्वयापन्नबं विन्दतिोशेिपणम् । भिन्न कालीनावस्थारूपसद्वारक विशेषणाश्रयधक्यमिति वक्ष्यमाणग्रन्थस्वारस्यादिति द्रष्टयम् । वस्त्यैक्यहा निरिति । विशिष्टक्स्वैवयहानिरित्यर्थः । नन्वस्यां येोजनायां निष्कृष्ट जगद्वावि जगच्छब्दोऽध्याहर्तन्त्र: ; ब्रह्मशब्दस्य च तज्जव:छत्वहेतुके तभेदे साध्ये सूक्ष्: चिदचिद्विशिष्ट५२मर्शित्वं वक्तव्यम् । सर्वमिदं स्थूलशरीरकं तजवताछुत्वाभ्यां सूक्ष्मशरीर ब्रह्मत्यर्थस्याश्रयणीयत्वत् । तदत्वे तु हेौ ब्रह्मशब्दो ब्रह्मत्वविशिष्ट परः; विशिष्टस्यान्तर्यामि शत् । अतो ब्रह्मशब्दवैरूप्यम् । तञ्जलानित्यत्रैकस्यैव तच्छब्दस्य जन्मलययोः सूक्ष्मचिदचिद्वशिष्टपरंभर्शित्वम्। अनने तु ब्रह्मत्वविशिष्ट विशेष्यमात्रपराभर्शित्वम्। “सर्वे खल्वदं झि ! इति जगद्विशिष्टस्य ब्रह्मभेद प्रतिज्ञाय विशेपण ते जगति . तदनत्वलक्षणदन्तर्यामेिरुपहेतूपन्यासे तोय धिकरणम्, ब्रह्मकार्यतया तदन्तर्यामिकतया चेति चशब्देन ब्रह्मकार्यत्वतदन्तर्यामिक त्वयोतदात्मकत्वोपपादनत्वं च स्वरमतः प्रतीयते इत्येतत्सर्वं हृदि निधायाह -- यद्वा कृत्स्रम् जगत इति निष्कर्षकः शब्द इति । नन्वस्मिन् पक्षे भांप्ये तत्का त्वमात्रं विवक्षमू? उंत तदु देयत्वम् ? नाद्युः, कार्य मात्रस्यपृथक्सिद्धत्वरूपतदा