पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भत्रिश्नकशिक्ष। ( ट्रैवल ३ ४ ५४ः १८७ दैवये तु जःभरमेझ. 'न्न .ई! उ५!॥?६थयोरभेदंघीभवन् । ॐच तदुपादेयत्वं केंदःश्व दृष्ट । तदयमत्वें तें अमु मुकदमे - RIधकम् । अंतः कथं योरेकेनहॅक्ये समुञ्चयेन भेदवमिति चेत् , उथने उपदेयश्वमेघपृथवेलनस्वरूपसदनका:धकम् । ते । चेदनःप:देथयोरभेदद उपादेयते कथमg४द्धमसाधकं स्वदेति च्या यः , मृद्वटपेरभेदेऽपृथद्भि- संभवात् पृञ्चनतत्रभवमछ अभेदेऽभ६द्द्व२ । न चे जगतो वैभक्षथ कथमुभदथवमि िदास्यम् , भक्ष्यवस्थं गेि शुभदेयम्, पूर्ववथधोगि सुभदन मिस्यभ्युपगर्भश्रतं, भाव्यचस्थःभवं च जsiऽत्र तद्श्रशःस्त । अत्र द्वयोरपि पूर्वावस्थादसूदनजगद्वशष्टब्रश पेयपदेयस्त्रम् । नन जगतो ऽप्युक्त रीत्या पूर्ववथावस्यात् अंतरधस्थयोपि बूझ अयष्युपधाद्धनवसद् इति चेत् तस्योघल नवे प्रमाणाभावात् । न च पूर्वावस्थात्रे मित्रद्न्यस्याप्रदानस्याभवत् कथं नातिप्रसङ्ग इति वाच्यम् , तदतिरिक्त धर्म वेशेष तलक्षणस्य । उपादाननित्य नियुक्तव्यवहारविषयमेवोपवनस्त्रभिस्येवंरू स्य लक्षणस्य संभवत् । नन्वतान् पक्षे सर्वं खल्विदं ब्रह्म " इति वक्ष्ये ब्रह्मशब्दस्य त्रयःपृथक्सिद्धे लक्षणाप्रसङ्गः । सर्व- स्यापि जगतो ब्रह्मपादेयश्चात् व्रक्षन्तिर्यामिकयच ब्रह्म पृथक्सिद्धमित्यर्थस्याश्रयणी यत्वदिति चेत्, इष्टपतिरिति भावः । विशिष्टान्तर्भाव एवैक्यमित्यर्थ इति । ततश्च तदलकम नैय्यादिति भाव्ये तृतीयाथों ने विवक्षित । तदाम नमयोऽयभ्यै यन्नस्याभवत्, तदाश्मक,वमेवैक्यनियर्थ इति भसभिप्राय इति भ: अक्ष केचि-पंथा ज्ञानकर्त्ररूपतया सर्वजीवनशैब्यम् , एवं चिदचिद्भ्रुणां ब्रझष् श्चैवधमेकविशिष्टरीतस्वमित्यर्थः“ एकचैवानुद्रष्टव्यम् ” युरत्र तथार्थविवरण|- दियेव भाष्यार्थं वर्णयति । नेह नानास्तीति प्रश्ने झ्यत श्रुति 1 कष्ट चलमपि “ यदेवेह सदमुत्र यदमुत्र तदन्हि ५ इवैदग्रविधिशयघने, “ नेइ ननस्ति " इति वाक्यस्येति द्रष्टव्यम् । केषुचिद्येषु तस्य कठोतवादिति । भाष्यकृत केषुचिद्भयेषु समभ्यधिकनिवेधस्य कण्ठोक्तध त् भाष्ये केषुचित्रमेषु छागपशुयायस्थ कण्ठोक्तदिऽयर्थः। अत्र भेदनिषेधत्सयोदाहृतवाक्यानां प्रकारिभेद निषेधकश्रस्यैव प्रतिपिपादयिषितत्र त् तदुपपादकतया प्रश्नाभेदविधायकंवा यमुदाहृत्य तेन कार्थभेदप्रतिपादकवाक्यस्य प्रदर्शनं कर्तुमुचितम् ; न तु र्यभेदनिधयः