पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८९ अर्थप्रतिपा

  • यो मामजमनादिं च वेत्ति लोक्रमहेश्श्रमम् ।

असंमूढः स मृत्येषु सर्वपापैः प्रमुच्यते ।।' इत्येयं लोको दशमेऽध्याये । “मस्थानि सर्वभूतानेि ? इत्यारभ्थ सार्धमोको नवमेऽध्याये । * अहं कृत्क्षस्य जगतः । इति सार्धश्लोकः सप्तमेऽभ्यये ।

  • अथवा बहुनोसेफन किं ज्ञानेन तवार्जुन ।

विष्टभ्याहमिदं कृत्स्रमेकांशेन स्थितो जगत् । । इति श्रोको दशमे ।

  • द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मेयुदाहृतः । यो लोकत्रयमवेिश्य बिभत्र्यव्य ईश्वरः । यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुश्त्रेोत्तमः । यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वबिद्भजति मां सर्वभावेन भारत । इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ।।' इति पञ्चदशेऽध्याये । अकर्मवश्य इति । इदमकर्मवश्यवं परमत्वं चाक्षरशब्द निर्दिष्ट भुक्तशरीरके भगवति मुक्तद्वारा अन्वेति, “महानुदाः ” इत्यादौ महत्व स्योदार्थद्वारान्क्यदर्शनात् । न च पाभ्यस्क्षराज्ययोः साक्षाद्भगवत्यन्वयसंभवे सद्वारकान्वयो न युक्त इति वाच्यम्, ब्रझस्वादीनां सद्वारकान्वयवत् रम्यस्वारा