पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितः रपि प्रायपठत् सद्वारकान्थस्यैव वक्तव्यथत! संनिहिताक्षरशब्दनिर्दिष्टमुक्तस्यैव द्वारवौचित्यादिति भावः । यद्वा अस्मिन् प्रकरणे ब्रह्मादिशब्दा न परमात्मपर्यन्त। मुक्तः । स एव तच्छरीरभूत एवेत्यर्थः । प्रत्यग्र हेित्यविनक्षायामिति । भगवतो विश्वपतिने कथिते तस्यापि पत्यन्तरमशङ्क, “ आत्मेश्वरम् ? इत्यनेन पयन्तरं निषिध्यते । अतः पतीश्वरशब्दयोः तुल्यथैवमिति भावः । समासमाधुत्वं न संशयितव्य (समासासाधुत्वमशङ्कनीय)मिति । उतमश्चासौ पुरुषश्चेति सामा नाधिकरण्यविवक्षायाम् * सन्महत्परमोत्तमोत्कृष्टः पूज्यमानैः ? इति सभासे उत्तमपुरु इति रूपप्रसङ्गात् । । * यतश्च निर्धारणम् ? * पञ्चमी विभक्ति ? इति वष्ठीपञ्चमी सप्तमीपक्षेषु * पञ्चमी भयेन ? इत्यादौ उत्तमशब्दाभात् पञ्चमीसमासापङ्गात् । षष्ठीसमसस्य * न निर्धारणे ? इतेि निधान् , सप्तमीसमासस्य च लक्षणभावात् साधुत्वसंशय इति भावः । अप्सतमत्वाचेति । * सप्तमी ' इति भोगविभागात् समाप्तो भविष्यतीति भाव । सामानाधिकरण्यविवक्षायामेवेतेि । “ सम्मङ् त्परमोत्तम ?' इति सूत्रेण समासे हेि उत्तमब्दस्य समासशास्त्र प्रथमनिर्दिष्टत्वात् “प्रथमानिर्दिष्ट समाप्त उपसर्जनम्' इत्युपसर्जनसंज्ञायाम् “ उपपर्जनं पूर्वम् इत्युक्तमशब्दस्य पूर्वनिपातः स्यात् । ' पञ्चमी इति वा * सप्तमी !’ इति वा योगविभागेन समासाश्रयणे पञ्चम्यन्तस्य सप्तम्यन्तस्य वा पुरुषपदस्यैव प्रथमानिर्दिष्ट त्वेनोपसर्जनत्वात् पूर्वनेषप्तावश्यंभावादिति भावः । स सर्वभूतप्रकृतिम् ?' इत्यारभ्य पञ्चोकी घष्टांश५ञ्चमाध्यायसमाप्ती पठिता । “शुद्धे महाविभूत्याख्ये ? इत्यारभ्य सप्तश्की तस्मिन्नेवाध्याये * स सर्वभूतप्रकृतिम्" इत्यतः प्राकू पठिना । “ समस्ताः शक्तयः ?) इत्यारभ्य त्रिश्ोकी षष्ठांशे सप्तमाध्याये केशिध्वजं प्रति खण्डुिक्यवचनम् । “एवंप्रकारम्' इति श्लोकः प्रथमांशसमासौ । “परः पराणाम् ? इत्याभ्ध पञ्चश्चोकी पुराणादौ पठ्यते । प्रकृतिर्या मयास्थता " इति श्लोकद्वयं षष्ठांशे चतुर्थाध्याये प्रतिसंचरणप्रकरणे । द्वे रूपे ? इत्यारभ्य सर्धक्षेोकद्वये प्रथमांशसमाप्तौ । “वेिणुशक्तिः परा प्रोक्ताः ) इत्यारभ्य श्लोकत्रयं धष्ठांशे सप्तमाध्याये खाण्डिक्यवाक्यम् । * प्रधानं च पुमांश्चैव')