पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भइस प्रक:शंक ९ १४:} १९१ rr;

इत्यस्य " पुर्तगामिनः" इत्यादौ द्वितीयं सप्तम:ते । " नदेतदर्थं भस्म इयेतत् प्रथमांशHतौ । स्रशंत्रणपदे कर्मधस्थभभस्य । अधडे -- वर्धती येनेत । आत्रणशत्रद्रस्य विषयस्येक्षनल् धी-मः )३छ} यशष्ट यह सत्रे विषयज्ञानविषमिति । ज्ञानमत्रे संक्रच ने खुद इति अय:बर्ट -“ शूनश#था- दति । समस्तल्याणभं भृशः स्त्र में} यस्येति । अत्र बहुव्र . हिगर्भबहुश्रः5 - मनश्रिय इषत्रक गुणः वे याणगुणः , R अस्य स्वभावे' यथ५श्रयणेऽ प्ययमर्थसिध्दयेवेति बदरि ! अभिप्रायविशेषे । गुणेभ्योऽपि दिए विग्रहस्यात्यनेनाभिमतत्वाभिप्रायेणेत्यर्थः । अभिमयत्वमिति । अपममिन्यर्थः । अहमें निष्ठेति । “ कुरस्य युदो बहुलम्" इति बहुलग्रहणदिति भावः । अभि- मतस्याननुरूपमितं ६ लभमभ८ ६: इच्छशूद्दीर्थकः, अमुक यभिमत शब्दर्थ इति प्रगेवोकवत् । केचित्तु इछीधद्रस्यानुपवमर्थः, तथा एव ग्रन्थस्वरस्यमितिं वर्णयसि । स तु न सश्रेग, इच्छगृहीतदस्यनु9रशy. कत्रश्रयपेक्षया अभिमयशब्दस्यनुवjश्रश्रयस्य युवत् । नित्येराया इति । ततश्च नित्यविहस्य पि निरयेच्छगृहीतत्वं सिद्दमित भावः । ननु ’ शन- बलैश्वर्यं ’ इति निर्देष्टध्ये तेजोबलैश्वर्थे + इति निशः कथमित्यस अह नान क्रएचित्रक्षेति.. सर्वगुणसाधारणाविति । ननु " महाबुद्धिर्महषीर्यः " इत्यादौ प्रत्येकं मइन विशेषणस्तु सर्वत्र भद्दस्वम् ; तथापि नानेन वाक्येन सर्वगुणसाधारण्यं सिध्यति, महच्छर्दात् प्राङ् निर्दिष्टेषु तेजबलैश्वर्थेषु मदन्वयो पायासंभवादिति चेत्- न ; न्यायसम्बेन सिद्धिरतीत्यत्र तात्पर्यात् । अविद्याऽ स्मितेति । असित स्व अस्सिखम् अंहन्व । अनारमन्यहन्वच्छंद्भिरंते यावत् । श्लोकोपातयोः रूपस्त्ररूपशब्दयोरर्थमाह – रूपं शरीरंखरूपं संधि रणमिति । सर्वे विन्दतीति या सर्ववेत्तेति । अत्र ‘विदितुं लभे ’ इत्यस्य सेर्वेऽपि इडभवश्छन्दस इति द्रष्टन्धेम् । नित्यभूतविषयानेकरूपज्ञानाया धृतिरिति । अनेकनित्यमुक्तविषयकज्ञानुष्यवृत्तिरित्यर्थः । यद्वा अज्ञानं ज्ञान भाषः इति । तं चेतज्ञनं कथं ज्ञानभावः स्यादिति वाच्यस्,सिद्धान्ते भावस्य