पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाधप्रकाशिका (पुराणघट्टः ) करणे, अतः अर्थद्वयान्वित इत्युक्तम् । गकारे तु नेतृत्त्वादीनां न प्रत्येकं पर्याप्त्यधि करणत्वम्, अपितु मिलेितानमेव । यथा कृतिसाध्यत्वेष्टसाधनत्वत्रलयदनिष्टाजनक त्वानां मिलेिताना वेिध्यर्थत्वम् । * गकारार्थः' श्येकवक्नोक्तिरिति । अतः एव केचि संभर्तृवभर्तृवरूपप्रवृत्तिनिमिते आश्रयान्निकृष्य इतिकरणेर्नेच्येते । ते च द्वे इति कृत्वा अर्थद्वयन्धितः इत्युक्तम् । गकारस्थले इतिकरणाभावेन प्रवृत्ति निमित्तस्थाश्रयान्निष्कर्षाभावात् प्रवृत्तिनिमित्ताश्रयम्यैव ग्रहणे तस्यैकत्वात् “गकारार्थः इत्युक्तिरिति भाव इत्याहुः । धातुलीनत्वादिति । यदि सोपसर्गाणामेव क्रिया वाचित्वम् , तर्हि सोपसर्गाणां भ्वादिषु पाठाभावात् धातुसंज्ञाभावप्रसङ्गात् कचिदुप सर्गमन्तरेणापि तदर्थावगमाञ्च घातुरेवानेकार्थाभिधायी; प्रादयस्तु प्रकरणादिवद्विशेष स्मृतिहेतवो द्योतकः । द्योतकापेक्षा च शब्दशक्तिस्वाभाव्यात् कचिदेव । यथा-- हरिशब्दो भेकादावेव प्रकरणादिसापेक्ष इति भावः । उद्भमयिता गमयेिता संगमयितेति । इदं च सृष्टिस्थितिलथक्रमेणोपात्तम्, न तु “नेता' इत्यादिश्लोक क्रमेणेति द्रष्टव्यम् । नेतेत्यनेन गमयितृशाब्दार्थ उक्त इति । रक्षकत्वमुक्तमित्यर्थः ।

  • अधिभूर्नायको नेता ? इत्यादो रक्षकत्वस्यैव प्रतीतेरिति भाव । पामयेिता

इत्यस्य समित्युपसर्गमन्तरेणैव संहारार्थप्रकाशकत्वप्रकारं दर्शयति--यद्वा कारण भूतमिति । केचितु-स्रष्टत्यस्य स्रष्टत्वमर्थः । गमयितेत्यस्य गमयितृत्वरुपं रक्षक त्वमर्थः । न तयोर्विवादः । नेतेत्यस्य तु द्विकर्मकत्वात् कारणभूतं स्वात्माने का वर्ग नेतेति संहर्तृत्वमुच्यते । यद्वा एतस्यापि नेतृशब्दार्थप्रदर्शकत्वमेवेति वदन्ति । उत्पतिं प्रलयं चैवेत्यादिश्लोकस्येति ।

  • उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।

इंति ॐोकस्येत्यर्थ । कथं चिन्तयितु शक्यत्वमित्यत्राहेति । नन्वस्खाः शङ्काया: “समस्त शक्ति रूपाणि ) इतेि क्षेोकेन कथं परिहार इति चेत् , अस्र केचित्-देधादि सजातीयराभकृष्णाद्वित्रिग्रहसजातीयतया सर्वशक्तयाश्रथपरविश्रहस्य चिन्त्यत्वे 25