पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ श्रीरङ्गरामानुजमुनेिविरचेिता संभवतीति श्रेोकाभिप्राय इति । केचित्-ाकृष्णाद्यवतारस्यैव योगयुक्चिन्त्यत्वम् योगयुक्तस्य परिविग्रहश्चन्योऽस्त्विति मन्यन्ते । केचित्तु-पविग्रहस्थ समस्तशक्ति त्वसर्ववेिग्रहकारणत्वप्रतिपादनप्रवृत्त्वेनैतच्छङ्कनिवर्तकत्वाभावादियमवारिका चिन्त नीयेति भन्यन्ते ! लीलायाः पश्चाद्भावित्वेन प्रयोजत्वे (नत्वात्) कथं हेतुत्वमित्या शक्याह--तदभिसन्धिहेंतुरितेि । लीलाशब्दस्तदभिसन्धिलक्षक इति भावः । किं प्रयोजनमित्यत्राहेति । लीलामात्रस्य प्रयोजनत्वे असमञ्जन्यायप्रसङ्गान् लीलामात्रं न प्रयोजनं भवितुमर्हतीति भावः । परमात्मन्यतिदिशन्तं क्षेोकमिति ननु देवदतो गुणाशून्यः, तद्वदेव यज्ञदत्तोऽपि ? इत्युक्त यज्ञदते मानान्तर गतस्यान्नदातृत्वादिगुणविशेषस्यापि देवदते सिद्धयदर्शनात् परमात्मनि मानान्तर सिद्धस्य धर्मान्तरस्य मुक्तात्मन्यापादने किं प्रमाणम् ? तथा हि सति वैकृतवैशेषिक धर्भाणामपि प्रकृतौ प्राप्तिप्रसङ्गात् । किंच * तद्भावभाबमापन्नः ) इत्यदीनां मुक्त त्मनि कण्ठरवेण परभरभसाधर्मप्रतिपादकानां प्राकरणिकानामेव वचनानामुपन्याससंभवे परमात्मसाम्याक्षेपकस्य परमात्मनेि मुक्तधर्मातिदेशकवचनस्योपन्यासः शिरोवेष्टनेन नासिकाग्रह्णन्यायमनुसरतीति चेत्-न ; असतिं बाधकेऽस्यापि न्याथ्यत्वात् ।

  • देवदत्त इव यज्ञदत्तः पुलवान् । इत्युक्त, * यज्ञदत्तस्य चत्वारः पुत्रः । इत्युतेः

देवदत्तस्यापि तावन्तः पुत्रा इति प्रतीतेरनुभवसिद्धत्वादिति भाव । केचि-भाण्ये

  • एवंप्रकारम्' इति श्लोकोपन्यासः समस्तहेर्थराहित्यप्रमाणविवक्ष्यैव कृन । तथो

दाह्मवचनार्थानुकमणमाध्ये, * परं ब्रह्म स्वभावो निरस्तनिखेिलदोषगन्धम् ? त्यादि क्ष्यति। न तु “प्रत्यस्तमितभेदम्' इत्यस्यार्थकथनार्थम् । * यो मामजमनादिं च') इत्यारभ्य, “ परमार्थिकमेवेति ज्ञायते ? इत्यन्तस्य भाष्यसंदर्भस्य सामान्यतः स्मृति पुराणप्रतिपाद्यार्थविशेषनिर्णयमात्रार्थपवृसत्वेन “प्रत्यस्तमितभेदम् " इतेि श्रेोक विशेषार्थनिर्णयमात्रप्रवृत्तत्वाभावात् , विशिष्य तेषां वचनानमन्यथाकरणस्य पूर्वोत्तर पर्यालोचनयोत्तरल करिष्यमाणत्वादिति वदन्ति । सविशेपरत् दर्शितं भवतीति । नित्यत्वव्यापकत्वादीनां प्रतिपादनादस्य श्लोकस्य सविशेषत्वमिति भावः । उप संहारस्य बुद्धिश्थत्वादिति । 'समस्ताः शक्तयश्चैताः' इत्यादीनां योगोपसंहारगत त्वेनोपसंहारसाम्येन तस्यैव बुद्धिस्थत्वादित्यर्थः । निव्थपारमनाख्येयमित्या द्विनेति ।