पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( पुराणघट्टः) १९५ त्वमिति । संज्ञाजातिगुणक्रियावयवलक्षणपञ्चकल्पनान्विक्नत्वमित्यर्थः ! शब्दाच्यास्त ततो निर्देशविषयो विशेषणं निर्देशविशेषणमिति मध्यमपदलेक्सिभास इति भावः । अस्मिन् पक्षे निर्देशविशेषणपदं व्यर्थम्, तेन विनैव तदर्थप्रतीतेरित्थस्वरसात् द्रःद्रमभिप्रेत्याह - यद्वा रूपवृगदितद्वाचिशब्दरूपैरिति । अन्त्येषु रूपादिषु धृ तत्पुरु व्याप्येति । जायते अतीत्यवस्थाद्वधमिति । अत्र केचिच्-राणि हि वस्तूनि, इत्यादि:ि इभिः श शब्देनैव सर्वदा ध्यवह्रियते । न तु ततिरितैः पञ्चभिरित्युत्तचितत्वादस्याद्वय परिग्रहेऽपि न दोष इति वदन्ति । औuादिप्रत्ययस्येति । । उपादयो बहुलम् : इति बहुलग्रहणादि िभावः । निरविनोदनन्तमिति । “ सत्यं ज्ञानमन्तं ब्रहः । इत्यत्रानन्तमिति श्रुरित्यर्थः ।

{ परमात्मशब्दस्य कचिज्जीवेऽपि प्रयेोऽादर्शनादिति । “अभेदव्था पिनो वायोस्तथासँौ परमात्मन ! इत्यादौ परमात्मशब्दस्य कचिज्जीवेऽपि प्रयोग दर्शनात् । “प्रकृतिर्या मयाख्याता }' इति श्रोकानुपन्यासेनैव * परमात्मा च सर्वेषा माधारः परमेश्वरः ।। इति झोकोक्तौ जीवस्यापि परिग्रहृप्रसङ्गात् लयाधारस्य साक्षा परमात्मन एव परमेश्वरत्वविष्णुनामत्वादिकं प्रतिपादनीयमित्यभिप्रेत्य लयाधारवं

  • प्रकृतिर्था मयाख्याता ? इति पूर्लोके वर्णितम् । ततश्च प्रकृतिपुरुषौ यस्मिन्

परमात्मनि लीयेते, स परमात्मा सर्वाधारः परमेश्रो विष्णुनामा वेदान्तमतिपाद्य इति श्रेोकद्वयैकवाक्यतयेति भावः । एतेन “ लीयेते ? इत्यनेन कथं जीवव्यावृत्तिरिति शङ्का निरस्ता । काठिन्यवान् यो विभर्तीतिवदिति । “ काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मये नमः' इत्यत्र परमात्मस्वरूपे भूमिद्वारा क्ठ-यवदित्यर्थः । अहथे त इति । बहुलग्रहणादिति भावः । एतदस्वरसादेवाह-यद्वा यद्वय स्वरूपेणेति । बद्धजातीयस्येत्यर्थः । असंकीर्णस्वभावत्युक्तमिति । परम्परा सिध्यतीति चिदचिदात्मकं जगदुच्यत इति । 'गच्छति = नश्यति । इति व्युत्पन्था जग