पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मभावनया चान्ये दे ब्रह्म ) इति मुण्डके, * रः सर्वज्ञः सर्वविद्यम्य ज्ञानमयं तपः । तसमदत ढा नाम चीयते ब्रह्मा " इत्यत्र ब्रह्मशब्दः परमात्मनि प्रयुक्तः । इदं च, “ अट्टश्यत्वादिगुणकः जीवेऽसंभवात् जीवमलपरत्वे जीवान बहुमात् हुवचनं प्राप्नोदीत्माशङ्कयाह-- जातात्रेकवचनमिति । यथा 'मनुष्यः सर्वदेशग:' इत्यादात्रेिति द्रष्टव्यम् ।

  • अमित्सु स्वल्पा सा स्थावरेषु ततोऽधिका ।

पशुभ्यो मनुजाश्चापि शक्त्या पुंसः प्रभावित । तेभ्योऽपि नागन्धर्वयक्षाद्या देवता नृप । शक्रः समस्तदेवेभ्यस्ततश्चापि प्रजापतिः । हिरण्यगर्भश्च ततः पुंसः शक्त्युपलक्षितः । इत्यादिनेत्यर्थः । तळावृत्यर्थभिति । जातिवनिबन्धनरूपत्वव्यावृत्त्यर्थमित्यर्थः । ननु

  • विष्णुशक्त्या " इत्यत्र विष्णुरूपशक्त्येत्यर्थः किं न स्यादित्याशङ्कयाह--अन्यथा

शक्तिः सापीति । अत्रशब्दार्थमाह - कारणादीति । जलस्य कणिका इति । जलस्य कारणत्वं कणिकानां कार्थत्वमिति भावः । प्रथमव्थाल्यानुसारेण दृष्टान्तं व्याख्याय द्वितीयव्याव्यानुसारेण , याचष्ट – संयोजकत्ववियोजकत्वयेति । अस्मिन् पक्षे सक्तमसक्तं च विभर्ति-संयोज्य च विथेोज्य च बिभर्तीत्यर्थः । प्रधान पुरुषोरात्मन इति । “प्रधानपुरुषात्मन ': इति षष्ठयन्तमेतत् विष्णोरित्यस्य