पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बेभागशब्देन विभजनस्य प्रस्तुनाह तत्कर्म केचितू ननु विभ5, नाः विभागशब्देनेत्याशङ्कयाह-मूतांमूर्तनिभागेलेन्युक्तन्वादितीति वदन्ति । अपि तु शक्यत्वाभिप्राय इति । * कृत्याश्च ', * शांव लिङ् च * इति शक्या कृत्य प्रत्ययविधानात्, “न तद्योगयुजा शक्यम् !’ इति च प्रतिपादनादिति भाव । बहुव्यक्तिकोडीकारार्थमिति । सकलव्यक्तिक्रोडीकारार्थमेित्यर्थः । “ए१शक्तिः बेति । मूर्ते भगवतो रूपे इति । इति वचनार्थ इत्यर्थः । अन्यत्रास्यानत्वकथनमिनि । क्षेोकः-तरेऽशार्हत्व कथनमित्यर्थः । प्रकाििद्धमेवोपपादयति – अन्ये तु पुरुषव्याधेयादिना । बद्धानामेव शुद्धविरहः प्रतिपाद्यते, न मुक्तानामित्याशङ्क सिंहावलोकिकेनाह-- अन्ये त्विति ग्रन्थेनेति । स्तम्बसमभिच्याहादिति । ननु पर्यन्तपदवैयर्थ प्रसङ्गत् 'स्तम्बपर्यन्ताः ! इति वा “स्तम्बपर्यन्तम् ? इति वा रूपप्रसङ्गेन 'स्लम् पर्यन्ताः ? इति रूपसिद्धेश्च आडित्यस्य वाक्यस्मरणान्यतरर्थकत्वस्यैव युक्तता

  • आङभिविधौ ? इत्यस्यायुक्तत्वात् तत्सिद्धवत्कारण स्तम्बप्तमभिव्याहारादित्युक्ति

रयुक्तति चेत्, उच्यते-आङित्यस्याभिविध्यर्थकत्वसंभवे गत्यभावकल्प्यस्य ६.क्य- सारणlर्थकत्वस्यायुक्तत्वात् आङियस्य ब्रह्मशब्देन समासः । स्तन्वपर्यन्ता इति पृथक्पदम् । ततश्च समभिव्याहृतस्तम्बपर्यन्तपदे स्तम्बस्याििवधित्वदर्शनात आत्रक्ष शब्देऽध्याङभिविधादिति भावः । भाष्ये-जगब्रह्मणः समानाधिकरण्येनैक्यप्रतीतेरिति । “ज्योि विष्णुः ? इत्यादिना सर्वस्व जगतः सामानाधिकरण्येनैक्योपदेशादित्यर्थः । न शुक्तिकाशकलेन सामानाधिकरण्यं दृष्टमिति । 'सर्वं जगत् ब्रह्मा' इतिवत् सवैः रजतं शुक्तिः ?:इत्युपदेशादर्शनादित्यर्थः । तथा सति निपेधवचनस्था