पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति श्रेोकस्य ३क्यवान् । यस्मिन् कल्ये यत् पुराणे प्रेोक्तम्, तस्य कल्पस माहात्म्यं तेन पुरणेन बत इत्यस्य विवक्षितत्वे तत्स्वरूपेण बर्यत इत्यस्यायुक्तत्वाञ्च यथेोक्त एवार्थः । अन्यथाज्ञानविपरीतज्ञानेति । अन्यथाञ्जानं धमन्यथाभावज्ञानम् । विपरीत्ज्ञानं धभ्यन्तरज्ञानम् । केचितु दृझे संसर्गानेोपतादाभ्यारोग्रूपे, धम्शे श्रान्तेरभावादिनि इन् ि । सत्यं लक्षु प्रकाशकमिति । *युरुवर्णकमेव सम । तच लाघवं करणानां चक्षुरादीनां स्वस्ववियवृत्ौ हेतुः । अत: प्रकाशकं भवति । तद्धि सत्त्वं स्वयमक्रियत्वात् स्वकाथै प्रति अवसीदति ! तव रजः उपष्टभ्थते प्रवर्यते । अतः प्रवर्तकत्वाद्र उपष्टम्भक ! तत्र च द्वेतुश्चलत्वं यः स्य चलस्वभावं भवति, अतश्चाचलं चलयद्वजः प्रवर्तकम् । तादृशं च रजो गुरुणा आवृतः च तमसा तत्र तत्र प्रवृत्तिप्रतिबन्धकेन कचिदेव भवत्यैत इति “गुरु रकमेच तमः' इत्युच्यते । वर्णकं नियमनहेतुरित्यर्थ । सत्वरजस्तमसां प्रकाशप्रवृति नियमार्थत्वात्सत्त्वस्य प्रकाशकत्वम्, तमसश्च गुरुत्वेन करणमान्द्यद्धेतुत्वं च सिद्धमिति भावः । तस्मान्नास्य वचनमस्येति । वस्तुतस्तु सात्विके, भारुडपुराणेऽस्य. क्चनः स्योपलम्भादेतस्य तामसमात्स्यपुराऽवचनस्य प्रामाण्थासिद्धावपि न क्षतिरिति द्रष्टल्यम् । अनेन वचनेन सत्त्वादिमूलत्व इति । नन्वेवं द्वैताद्वैतग्राहिमाणाविरोधेऽपि

  • जनैः स्वकर्मस्तिमितात्मनिश्चये ?, “ततो हि शैलब्धिधरादिभेदा ? इत्यादि

प्रमाणानुसारात् द्वैतज्ञानस्य सर्वस्यापि दोषमूलत्वनिश्चयसंभवात् द्वैतग्राहित्यक्षस्याद्वैत श्रुतिपरिपन्थित्वं न स्यादिति चेत्- न ; तेषां वचनानां भेदप्रत्यक्षादेर्दोषमूलत्व प्रतिपादकत्वस्याद्याप्यसिद्धेः । “न खेतसादिति नेत्यन्यत्परमस्ति ! इति ।