पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामानुजमुनेिवेिरचेिता अस्यायमर्थः–“ अथात आदेशो नेति नेति ?” इत्येवम्, इतिनेतिशब्दनिर्दिष्टटेनमा स् दिवा न गखि सन्न चासच्छिव एच केवल : ', *शिव एको ध्येय ' इत्यादीनाम्।

  • आकाशादेव समुत्पद्यन्ते । इत्यादिवाक्यतुझ्योगक्षेमन्वदिति भावः । दशसाहस्र

संमितमिति। षट्साहस्रप्रतिपादकवचनविरोधस्तु वृतभेदादिना, आधिक्यमात्रपरतया वा, सङ्कयाया अविवक्षितत्वेन वा समाधेयः | अश्रितेत्थानृशंस्य इति । स्वयमाश्रिता । (१) अतो रामस्य स्वस्थामनृशंसतेति सीतावचनादिति भावः । तत्रापि यतो यथेि पदयोरिति। “यो यथा बभूव ! इत्यन्नेव * यतो यथा भविष्यति ?' इत्यत्रापीत्यर्थः । मपीति द्रष्टव्यम्। आत्मतया हेि व्याप्तिरिति। यद्यपि ‘यन्मयम्' इति मयडर्थप्राचुर्य बलेन व्यापकत्वमात्रं सिध्येत्, नामत्वम्, अथपि सृष्टिलयसमभिव्याहृारात् स्थितिहेतो व्यापकस्यैव मधुव्यतया अभत्वसिद्भिरिति भावः । ननु यस्य बथोत्पत्तिस्थानत्वं तस्य तथा यस्थानत्वं च सिद्धमिति लयस्थानतत्प्रकारश्चावयुक्तावित्यत्राह-लयस्थान प्रप्त इति । सद्वारकत्वाद्भारकत्वेति । सद्वारक सिद्धान्ते ; अद्वारकत्वं यादव मास्करमतयो: कार्यभ्रमनिवृत्तिरूपत्वं शंकरमन् इति विभागो द्रष्टव्य । स च कर्तृमेदशङ्कनिबन्धन इति । लोके उपादकसंहोंनेददर्शनादिति भावः। यत्प्रमाणानि भूतानि ! इत्यादिश्ोकानां भाष्ये कप्तोऽनुपादाने हेतुमाह स्वरूपप्रक्षश्लोकद्वयमिति। स्थितिलयोरकर्मकत्वात् 'शितिलयकर्मभूतम्' इत्युक्तिर संगता स्यादित्याशङ्कयाह -स्पितिलयशब्दाभ्यां रक्षासंहारै विवक्षिताविति । इदमिति पदं लप्राचष्ट-सामानाधिकश्यप्रतिपन्नमित्यर्थ इति । अन्न केचित्--' इदं तदाभ्यम्’ इति भाष्ये इदंशब्दस्य सामानाधिकरण्यपस्वं युक्तम् । तादात्म्धशब्दश्च तत्प्रतिपादकसामानाधिकरण्यपर एव यरल्याकुमुचितः । तदात्यप्रतिपादकं सामानाधि करण्य जगदन्तमिधो जगच्छध्दार्थस्य तच्छब्दार्थस्य परमात्मनश्चैक्यनिबन्धनम्; न तु व्याप्यव्यापकयोर्जगद्रह्मगौरैक्यनिबन्धनम् । “ अन्मयम् ? इति प्रोत्तरत्वात् “जगश्च सः ? इति सामानधिकरण्यस्येति योजनैव स्वरसप्तः प्रतीयते । यदि च तादात्म्य शब्दः सामानाधिकरण्यप्रतिपत्रैक्यपरः, तदा 'न तु व्याप्यव्यापकयोर्बस्त्वैक्यकृतम्