पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२द्* ः शुिभ्रश? =

र सैन अंत यंत्र / श्रेयसलFते हैं{ } १०ई,:४]’महर्भ । शरीरलक्षणञ्चतकमिति । यस्य चेदनर्ययुनशीwक्षरेष्ठकभिदधुः | छरीरक्रति संवृद्धः । अधयन्त्य् अनछरीझग्रेन्यर्थः । अस्मर्थ- शत्रदश्य परमप्रयोजनचनसंभवे घनिष्ठवस्वमश्रुतमिश्रस!---धडा एक शब्दः प्राधान्यपर इन ? अंभEषपदव्यवच्छखी ईत । नन्वन्यप्रधानसहाय संस्थासाधाणयाचिन कझकदस्थम्ह् श्घ्यत्र:छेद्यमर्थान्सरपि संभवति, न तु प्रश्चनखमेवेति श्रमिदनमह्त्रपदमेकशब्दस्य प्रथमर्थनं ज्ञापयेदिति चेत् । असहये '३ति धिशेषणस्यथान्ससंदेमजीमूत्र-वत् । * clन्ता घट्ट " इतेि । सूत्रे महमप्ये " एकशब्दोऽयं मह्यर्थः । अन्यसङ्काशवार्च-एकशय; एकदलः इति । अस्ति संस्यार्थः--एकः मैं यह इति । अस्यन्थःर्थे वर्तते-प्रज्ञामेक । रक्ष यूईएफले ५ ईयुः ९क मुल्ययत्वः ३iतं निघ: ,ल भावः । भाष्ये “ छ मेवेदं सर्वमितं स्वदन्यः कोऽपि नास्ति । इयुक्तमयुक्तम् तदभकस्यैव गनस्तदन्वेंचर ल्यशङ्कच शेवयूथेने याचष्टे-धदन्थेऽवदात्मक इते} अदभकः । दुनिष्ठ ३५? नु श्लेणैकदेशश्चकर्थोपपादक इत्याह यत्रतरिक्ष न युक्ता , अर इदमुच्यते ’ इत्यादिभाष्येण श्लोकचैकदेश शङदविवक्षितस्य मभिशब्दमात्रम्योपदिकसकथनात् , सर्पदश्रुतेरप्युपपादकतयोपन्या सःदित्याशङ्कथा-महिनो व्याप्तिरूपत्वद्रित ! सर्वमिथ्यास्वे सीध्यातिन पश्चिम इति न भर्याभिनयः। अपितु सर्वव्याप्तिश्च भवतु ; किंचिद्धतिर्वा भवतु ; अन्यत् ॐ भवतु । न तस्य महिमप्रतिपदनसुन्निनेमेित्य व भाष्यसंरम्भ इति भावः । । प्रयुक्तपदचंद्रक्षकथनमध१प्तभिस्यशङ्कयाह-यद्वा व्यासैरुक्तार्थोपपादकथमिति । भाष्ये-न केवलं वस्तुतस्त्वदमकं जगत् इत्यस हुई ‘तत्र * इतेि शब्द/5ध्याहृतीर्थः । ततश्च वस्तुतो यत् वेदहमक़ जगत् तनेित्यर्थः ! एतेन * वस्तु तमवदमक जगत् ' ईयस्यांशस्य भ्रान्तिद]का प्रदर्शकीयसंभवात् ’ वर्तस्व• दामके जगति “ ’ वस्तुतस्त्वदाश्मकस्य जगतः' इति यः । घष्ठीसप्तभ्यन्यहन्ता। निर्देश एवोचितःनान्यथेति च पराकृत मामेभ्यः परमव्यममित्यत्रेति छेदः । नन्वपरोक्षस्य देहभभ्रमस्य शास्त्रजन्यज्ञानेन परोक्षेण बाधाभ्युपगमे दैतग्राहिप्रत्यक्ष