पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ श्रीरङ्गरामानुज सुनि त्रिरचित अयमन्याकारः ’ इति निर्देष्टये “ भयदृशशरः पृथुतेः आकारेऽपि सुसंदृशस्वमन्न- मेव, न वैक्यभस्तीति भावः । भ३ में सर्वथा साम्याभ्युधामे हीति । एकत्रश्रयस्वेपि साम्याभ्युपगम इत्यर्थः। भेदः षड्जादिसंज्ञित इति पाठे सत्यपीति । स्वरभेद इऍक्त यथैकस्य घटस्थ घटकलशादिसंज्ञाभेदःएवं षड्जादिसंज्ञौद्रमन्नमेव, न तु संशिभेदोऽतीति न मन्तव्यम् । संज्ञाभेदधीनत्वात् संज्ञिभेदस्य ‘तदधीनत्नच्छद्यम् ’ इति न्यायेन भाष्ये संज्ञाभेदशकदेन संज्ञिरेंद्र एवोपचर्यत इति भावः । ननु षड्जादिसंज्ञासंबन्ध अहः केनचिदितख्याधृतककरेण गृहीत एव धर्मिणीति वक्रग्रम् ; तस्य संज्ञा मैत्रमन्तरेणापि भेदकाकारस्ययुपशमध्यस्त्र कथं तदेकभेदवमिति चेत्-सस्य; संज्ञासंबन्धो भेदप्रतीत प्रायेण हेतुरित्यत्र नापयत् । दार्थान्तकेऽपि तथैवेति । दृष्टान्ते भेदसिद्धदष्टान्तिकेऽपि तथैव भक्त्यर्थः। यत्र प्रकाशदृष्टान्त इति । यत्रैकस्याक्षशस्य कालभेदेन रूपभेदवचम् , तथैकस्यैवामनः कालभेदेन देवादिभेदवमित्येतावानेवेह वक्तयोऽर्थः । ततश्च कस्य व्यक्तेः पूर्वसम् , ऑस्य। व्यक्तेः परस्वं, छुन नपक्लीवुपदेशः, कुल वातिदेश इयादित्रिचारे न संनद्धव्यमिति द्रष्टव्यम् । वेदान्तिभिर्नभसो निघथवत्ववाद इति । अत्र निरवयवभ्वेन बाद निरघथवन्यधादः । तस्य च कर्म नभः ; ततश्च * उभयप्राप्तौ " इति नियमlत् कर्तरि तृतीयसंभवत् तृतीयाय नानुपपत्तिरिति द्रष्टव्यम् । नभस्यंशभेदाभि- प्रायेणेति । न चैत्रे जीवनमप्याकशत्र प्रदेशभेदमात्रस्वं स्यात्, तच्चामैश्य वादिनोऽपि संभमेवेति वाच्यम् ; सुखदुःखयवस्थाद्यनन्यथासिद्धभेदमाहकप्रमाणेन भेदसि ब्रेरियन्न तापयत् । तत्रैव साम्यदृष्टान्ताभिधानादिति । न च । यथागिरफीौ संक्षिप्तः सभाभवमतुबजेत् ’ इत्यत्र साम्यमात्रस्य प्रागपि सिंड्रया समानत्वमित्यस्यैवयमेवार्थः समाश्रयणीय इति वाच्यम्, ऐक्ष्यस्य बाधितत्वेन भेदकारविशेषप्रहणेन साधयविशेषस्यैव तदर्थत्वात् । अध्यायचतुष्टयोक्तमिति । द्वितीयांशत्त्रयोदशाध्यायप्रभृत्यध्यायचतुष्टयेनोक्त मित्यर्थः । अन्यथा तप्तमनाधिकरण्येनेत्यनन्तरोक्तिविरोधादिति । अन्यथा= ज्ञानमित्रपरामर्शिय इत्यर्थः । तं भैक्षोहमिति । देवश्चकारहेतुकं भेदमोह