पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ीरङ्करामानुजमुििवरचिना पक्षद्वयेऽप्याकर्षक शब्दो योगिकन्युत्पत्त्या अद्विापर । उत्तरेषु लिप्यपि पक्षेष्टयस्कान्त तृतीया व्याख्या । व धे

भूमि शब्दो ध्येय कपरः । भावशब्दश्च प्राप्तिवचन इति पञ्चमीतिं निष्कयों द्रष्टयः। मुक्तसंचारस्य परमात्म निशब्दोऽयैक्ये प्रधुज्यत न्तु बाकूशब्दपर्याथगोशब्दस्य किरणे प्रयोगो न वाक्शब्दस्य किरणार्थत्वसाधक अमोजकत्वात् । अतः परिहा ग्रन्ने सामानाधिकरण्यशब्दवेिचरोऽपि न युक्त इति चेत्-न ! सभाब्दाधिकार्थस्य समानशब्देऽवाप्यसिद्धा तथेोक्तयुपपते । मुख्यार्थत्वेऽभ्युपगतेऽपीतेि । हरिशब्दस्य भेक्रादिष्बिवेति भावः । स तु साधारण्यार्थ इति । सादृश्यवाचिना शब्देन लक्षणया साधारयं प्रतीथत इत्यर्थः । लक्षणया तसिद्धिकारमुपपादयति--तथाहीति । साधारण्यस्यानेकनिरूप्यत्वादनेक प्रतियोगिकेत्युक्तम् । पुत्रं प्रति मातुः, श्वशुरं प्रति स्नुषाय एकस्या एव पुत्रश्शुरौ मति साधारण्याभावात् एकरूपेत्युक्तम् । ताभ्यां संदन्धि धनमिति । ततश्च समशब्दार्थीभूतसदृशसंवन्धित्वं साधारणस्यास्तीति लक्षणाबीजभूतमुल्यार्थसंबधिसत्वा त्वात् लक्षणोपपद्यत इति भावः । सादृश्यस्य साधारणधर्भयत्तत्वात् सादृश्याचिशब्दः सादृश्यनिचहके साधारणे वर्तत इति निष्कर्षः । एवं दृष्टान्ते समानाधिकरण समकालादिस्थलेऽप्यनुम शिक्षयति--तथा नीलत्वेोत्पलत्वे इति । द्वाभ्यां संयोगित्वेनेति । ययोः सभकालत्वमुच्यते, ताभ्यां द्वाभ्यामित्यर्थः । द्रव्य कालादिषु समसमानादिशब्दा ति । यद्यपि सामानाधिकरण्यं 'समकालवर्ती इत्युदाहरणानुसारेण काले समशब्दस्य द्रव्ये समानशब्दस्य चोपपाद्यतथा द्रव्यकलादिषु समानतपशब्दा इत्येव ऋतुमुचितम्, तथाप्यल्पाच्तरत्वात् क्रमाविवक्षणाद्धा नानु पपत्तिरिति द्रष्टव्यम् । थुङऋत इति युगिति । अत्र केचिन्-संबन्धार्थस्य 'युजिर योगे ? इत्यस्य रौधादिकस्य कर्तरेि युज्यत इति रुपस्याभावात् साध्यर्थस्य च युजेः कर्तथेतद्भपसंभवेऽपि तस्यार्थस्य प्रकृतासंगते * युजिर् .योगे " इत्यस्यैव कर्मध्ये तद्रपमिति वक्तव्यम् । तन्न च “ ऋत्विग्दधृक् ?' इत्यादिसूत्रेण किंनी वा “सत्सूद्विषा'