पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1-ः । !

मस्येत्यर्थः । तत्र च ३ हृष्टाः ने श्ध एतानीति । दत्तयुक्तमिति । 'उपाविश्य देहान्तःकरणादिः ? इत्युक्तमित्यर्थः । म

इस प्रायस्य सःणत्यायेति । न च “बेिकलोऽविशिष्टफलत्वात्' इति सर्वत्र सगुणत्ममेव सिध्चेदिति वाच्यम्--संकोचे प्रमाणाभावादिति भावः । विधा विशिष्टफलल्यात्रिष्करणाद्ध लोऽ ितस्मिन् टाट्य उक्तमाय इति द्रष्टव्यमित्यर्थः । भाप्ये--यद्यपि चित्त इत्यादिति । * यद्यपि सचित्तो न निर्भूमदैवतं गुणगणं इति व्याख्यातमित्यर्थः । अस्य चायमर्थः-सबितो न निभुग्दैवतै गुणगणं मनसानु धावेत् । अपहतपाप्मत्वादिगुणं दैतद्विभक्तं यद्यपि दहविद्यानिष्ट इव सचिवतो न स्मरेत्, तथाप्यन्नर्गुणामेव देवतां भजते । तत्रापि सगुणेव देवता प्राप्यत इति । देवतास्वल्पानुबन्धित्वात् कल्याणगुणगस्य केनचित् परदेवताऽसाधारणेन निखिल जगत्कारणवादिनीपास्यमानपि देवता वस्तुस्वरूपानुनन्धिाकल्याणगुणविशिष्टैवो पास्यते । अतः ब्रह्म तत्राविं प्राप्यमिति सद्वेिद्यादहाविद्ययोर्विकल्प इत्यर्थ सगुणमेव इति । 'सोऽयं गौः' इत्यत्र विपतिपत्रं प्रत्याह-सोऽयं ब्रीहिरिस्थाद्वरुपलक्षणमिति। मुख्योऽप्यस्यरस इति । जात्यंशे मुख्यत्वे व्यक्त्यंशेऽमुख्यत्वमित्यर्थः । अत्यन्ता मुल्यो न भवतीत्यर्थ । व्यत्थैशहाणादस्वारस्यमिति । जातेजात्या सै सादृश्यवन् व्यक्तयन्तरस्य व्यक्त्यन्सरेण भेक्षाकाशेमलम्भेन सैौसादृश्याभावः दित्यर्थः । छुख्य इत्यस्यात्यन्तामुल्यो न भवतीति व्याख्याने बीजमाह--न हि