पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ 'सत्यत्वज्ञानत्वस्वभावोऽस्ति चेत् ? इति पाठे स्वभावशब् धर्मपरः । | सत्यत्वज्ञान स्वादिधर्मोऽस्ति चेत्-स च स्वरूपानतिरिक्त इति दर्शयितुं स्वभावशब्द इत्यर्थः । कलद्वयदेशद्वयसंयन्धित्वं यैश्यभितेि । न चैतदप्यभिज्ञाद्वयसिद्धमिति प्रागे ोक्तमिति वाच्यम्, अभिज्ञद्वये सत्यध्येकस्मिन् कालद्वयसंबन्धो मया ज्ञात इत्यनु भाभावात् । सत्यां च प्रत्यभिज्ञायां तथानुभवदर्शनेनानुभवस्यैवात्र सझित्वात् । अनुभवापलापे चोपेक्षणीयत्वप्रसङ्गादिति भावः । द्वित्वभ्रमशब्दः सर्वत्र भेदभ्रमपरः । ननु न माताज्ञानत्वं निवर्तकःवप्रयोजकम्, अपि तु भ्रमविरोधित्वमेव । तच ब्रह्मस्वरूपेऽपि संभवतीति शङ्कां युदस्थतेि-अधिष्ठानत्वाच्छुक्त्यादिवदिति। यद्वा अनिवर्तकत्वे हेत्वन्तरमप्याह-अधिानत्वादितेि । अधिष्ठानस्य भ्रमविरोधित्वं प्रमाणान्तरसापेक्ष, शुवत्यादौ तथा दर्शनादित्यभ्युपगम्यमाने शुक्त्यादिवदेवाधिष्ठान स्फुरणमपि प्रमाणान्तरसापेक्ष स्यादिति प्रतिबन्द्या दृष्यतेि – अधिष्ठानत्वस्य ज्ञानान्तरविषयत्वमिति । अधिष्ठानत्वनिवृतिरेितीतेि । अधिष्ठानस्त्रनिवृति; प्रसज्येतेत्यर्थः । यदि शुक्त्यादाधिष्ठानस्य भ्रमाविरोधिस्त्रमापाद्यते, तर्हि तद्वदेवा ध्यासाधिष्ठानार्थे यत्रान्तरवेद्यत्वप्रसङ्गः । यदि. च तत्र ज्ञानान्तरवेद्यत्वं जडत्व युक्तम् ! तर्हि अमाविरोधित्वमपि. जडत्वप्रयुक्तमिति न ब्राणि भ्रमापेिरोधित्वमिति प्रघट्टार्थः । प्रथमपक्षो दृश्नि इतेि । स्वरूपज्ञानस्याज्ञानानिवर्तकत्वे साक्षिवेद्य सुखादावप्यज्ञानप्रसङ्गात् । किंच स्वरूपचैतन्यस्याज्ञानाविरोधित्वे धटादिवत् जडत्व प्रसङ्गात् ।ः किंच विवरणे * अन्:करणपरिणामे ज्ञानत्वोपचारात् ? इत्युक्तत्वेनोप चारेिकज्ञानविरोधिनोऽज्ञानत्वायोगpच । न च यथा सैौरप्रकाशान्धकारयोः परस्पर विरोधे सत्यपि दिवाभीतादिकविान्धकारस्य सौरप्रकाशाविरोधित्वम् , एवमज्ञानस्थ कल्पितया न स्वरूपज्ञानविरोधित्वमिति वाच्यम् ! सैौराक्राशविरुद्धतत्समसत्ताकत मोऽन्तरवत् चैतन्थकाशविरुतसमसत्ताकाज्ञानान्तभावेनासlविकज्ञानस्यैव ज्ञानेन विशेषस्य वक्तव्थतया अज्ञानासंभवात् । अहमर्थधर्मभूतकृतिज्ञानस्यैव विरोधिस्वाभ्यु पगमे कागज्ञानयोः समानाश्रयत्वस्य वक्तव्यतय “ अहमज्ञः ? इति प्रतीत्यनुसारेण जीवाश्रयत्वपझ एवङ्गीकृतः स्यात्, न ब्रह्मशब्दितचिन्मात्राश्रयत्वक्ष इत्यादि द्रष्टव्यम् । मध्ये-प्रपञ्चसत्यत्वरूपज्ञानविरोधीत्यस्य. अपञ्चसत्यत्वसत्क्षतिभास