पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाचप्रकाशिका (स्वल्पानुपपति:) वादरूपम् । न च पर एव स्वमधशावकाशमभिलषन् विशेषणे प्रयच्छति, अपितु स्वोकार्थोपयोगितयैव । प्रकृते च स्वमितमिथ्यात्वोपयोगितया तस्य विशेक्षणम् साफल्यमेव वतुमुचितम् । न तु परदूषणायेत्यस्वरसादाह-यद्वा विषयाश्रय भेदानाभितेि । असत्वप्रतिभासयोरुक्तिरिति । * निर्विषया निरश्रया । इयं सत्त्वोक्तिः, “अनुभूतिः' इति तत्प्रतिभासोक्तिरिति द्रष्टव्यम् । केि खरूपध्यति रिक्तति । अधिष्ठानब्रह्मस्वरूपव्यतिरित्यिर्थः । अनवच्छिन्नट्टशिद्वयानभ्युपग मादिति । अनवच्छिन्नाधिष्ठानभूतदृशिस्वरूपापेक्षया अतिरिक्ताया दोषभूताया अपर मार्थभूताया अनवच्छिन्नदृशेरनभ्युपमादित्यर्थः । अनवच्छिन्नपक्षेऽपि समानेति । दृशेरवच्छिन्नानवच्छिन्नविकल्पस्य अपरमार्थशिरोऽन्तर्गतथा अपरमाथे सर्वत्र कल्प कान्तरापेक्षया अविशेषादित्यर्थः । काल्पनिकशब्दस्य कल्पनप्रयोजनकत्वभ्रान्ति व्युदस्यति-अपरभार्थत्वेनेत्यर्थ इति । अनुभूतेरेव दोषत्वादिति । अबिद्या कल्पकदोमत्वादित्यर्थः । प्रवाहानादित्वेन परिहृतेति । “तदधीनत्वादर्थवत् । इति सूले धावस्पतिना बीजाङ्करन्यायोपन्यासदिति भाव । इदं तु स्वरूपानादित् स्याप्युपलक्षणम् । यथा निरंशेऽप्याकाशे घटतटस्थ एव तमुपलक्ष्य एकदेशं संपाध तेन संबध्यते, तद्वदविद्यपि तटस्यैव चिन्मान्नमुपलक्ष्य एकदेशरूपजीवं संपाद्य तत्रावतिष्ठत इति नेतरेतराश्रयत्वम् । “ स्वेनैव कल्पिते देशे व्योम्नि द्वट् घटादिकम् । तथा जीवाश्रयविद्यां मन्यन्ते ज्ञानकोविदाः ।। 1; २२७ जीवाज्ञानयोरनादित्वे उत्पतिज्ञप्त्यप्रतिबन्धाचान्योन्याश्रयो न दोषः ?' इति जीवाश्रयाज्ञानवादिवाचस्पतिना स्वरूपानादित्वस्याप्यभ्युपेत्वादिति द्रष्टव्यम् । दोषस्य स्खपरनिर्धाहकत्वेनेति । नन्वेवं परिहारचातुर्विध्यात् पैरैरनवस्था त्रेधा परिहृतेति पूर्वोक्तविरोधः इति चेत्-अल केचित्-जीवाज्ञानवादिना प्रवाहानादि स्टुर्घटचस्वपरनिर्वाहकत्वानामेवोक्तत्वेन स्वश्पानादित्वस्यानुक्तत्वात्, ब्रह्माज्ञान वादिनापि प्रवाहानादित्वस्थानुक्तत्वाच त्रैविध्यमेवेति वदन्ति । परमार्थत्वप्रयुक्तति । पंमार्थे वस्तुनि या उपपतिरपेक्षिता, सा परमार्थत्वप्रयुक्तोषपत्तिरित्यर्थः । अपरमार्थ त्यप्रयुक्तोपपत्तीति । कोषोऽप्यपरमार्थवस्तुसामग्रीकोञ्चनुप्रविष्ट इत्यर्थः । अपास्