पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्यू मभिव्यक्तं भवति । इत्युक्त्रग्रन्थानुसाराद्धमेवार्थ: ! अनुलेोभव्याप्तिरिति । अत्र स्वप्रागभात्रं स्त्रोत्पादकादृष्ट स्वप्रतिबन्धकदृष्ट विषयगशभज्ञ:नतां च व्वुदसितु क्रमेण विशेषणानीत्यपि वदन्ति । इयमुत्पत्त्यनुपपत्तिरिति ! दीपनिवपणसमसमयसैौधोदरख्याविसंतमसो त्पतिकारणं दुर्नित्पमित्यप्यनुपपतिस्नुसन्धेया । निमीलने नीलप्रतिभासवदिति । अयं भावः--अति तावन्निमीलितनेस्रस्य 'नीलं तमः ? इति प्रतीतिः । सा तु न प्रमा, बवितविषयत्वात् । तथाहि-किभत्र याश्च तमः प्रतीयते , उतान्तरम् ? नाद्य:, बहलालेोकवितते देशे बाह्मस्यान्धकारस्याभावात् । न द्वितीयः, बहिःप्रसरण शीलानां नायनरश्मीनामान्तरतमोऽाहकत्वाभावात् । इतरथ नयन्नन्तःस्थाञ्जनप्रहण प्रसङ्गात् । तस्माद्रान्तिरेवेति । नीलग्रतिभानं वाधिसूविपयमिति । यद्यपि विवरणादौ पिहितकर्णपुटस्यान्तरशब्दोपलम्भवत् निमीलितनेलस्यान्तर्नुबैलेचनरश्मि भिरान्तरं तमेो गृह्यत इति * नीलं सम ’ इति प्रतीतेर्गेोलकान्तर्वर्तितमेोवियतया प्रमत्वमेवोपपादितम् । अतस्तथैवानुवादो युक्त --तथापि तस्य लोकविरुद्धत्वात् भ्रमत्वमभ्युपगभ्येह परिहारान्तरमुपन्यस्तमिति द्रष्टव्यम् । रूपोपलब्धिवेलायामितेि । सजातीयवटादिरूोपलब्धिवेलायामित्यर्थः । कारणनिरूपणायाह्नवमर्हतीति | प्रयोजनार्थे चतुर्थी । प्रयोजनं च निवत्यैमानतयां, 'मशकेभ्यो धूमः ? इतिवत् । कारणनिरूपणाभावायापह्नवमर्हतीत्यर्थः । कारणनिरूपणं प्रसज्येतेति भवादित्यर्थः । स्वच्छट्रव्यत्वादिति । प्रभावत् स्वच्छद्रव्यविशेषत्वात् स्पर्शनुपलम्भ इत्यर्थः । अविद्याप्रत्यक्षनिरासः प्रतिपन्नशब्देन भासनपुच्यत इति । न तु विषयत्वपन्तम्। तथाहि सति प्रत्यगर्थस्य प्रतिपन्नत्वकथनं व्याहृतं स्यादिति भावः । अभानप्रतियोगिभूता विशदज्ञानविषयत्वमिति । अत्र चोदयन्ति-“ आश्रयप्रतियोगिज्ञानं त्वविशाद स्वरूपविषयम् ? इति भाष्यस्य ह्ययमर्थः--यद्यपि * अहं मां न जानामि ! इत्यत्राश्रय ज्ञानं प्रत्यगर्थविषयम्, तथा प्रतियोगिज्ञानमपि ज्ञानविषयतया प्रत्यगर्थविषयकम्-तथापि न तद्वयमपि विशदप्रत्यगर्थविषयकं, प्रत्यगर्थाशे तयोरविशदत्वात् । ततश्च मां न अ